SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥५६॥ षष्ठं पर्व षष्ठः सर्गः श्रीमल्लिनाथजिनचरितम् । शातकुम्भमयैः कुम्भैः प्रासादास्तत्र बिभ्रति । उपर्युदितमार्तण्डोदयपर्वतविभ्रमम् ।।२५ ॥ सर्वरत्नमयीं दृष्ट्वा तां पुरीमपराः पुरीः । अलकाद्या रत्नमयीः कथासु श्रद्दधे जनः ॥२६ ॥ क्षणं दिवि क्षणं तस्यां क्षणं तस्यां क्षणं दिवि । तद्रामणीयकातृप्तास्तस्थुर्दिविषदोऽनिशम् ।। २७ ॥ इक्ष्वाकुवंशक्षीराब्धिसुधाकुम्भो भुवः पतिः । कुम्भ इत्यभवल्लक्ष्मीनिवासो निधिकुम्भवत् ।। २८ ।। आश्रयः स श्रियामेकः स्रवन्तीनामिवार्णवः । उत्पत्तिभूमिर्नीतीनां मणीनामिव रोहणः ॥२९ ।। विदांचकार शास्त्राणि शस्त्राणि च मझमतिः । मेदिन्याः करमादत्त दुःस्थितेभ्यो ददौ च सः ॥३०॥ लोभो यशसि नो लक्ष्म्यां त्यागो द्रव्ये न सीमनि । धर्मे च व्यसनं नाक्षादिष्वभूत्तस्य धीमतः ॥३१॥ आस्यप्रभापराभूतचन्द्रा नाम्ना प्रभावती । अभूत्तस्य महादेवी शची देवीव वज्रिणः ॥३२ ॥ पृथिव्या मण्डनं सैका तस्या शीलं च मण्डनम् । प्रक्रियामात्रमभवत् केयूरकटकादि तु ।।३३ ।। पावयन्ती सतीत्वेनामलेन सकलं जगत् । कल्याणहेतुः शुशुभे सा तीर्थमिव जङ्गमम् ॥ ३४ ॥ भोगान् सह तया देव्या बुभुजे कुम्भभूपतिः । सदा हृदयहारिण्या दाक्षायण्येव चन्द्रमाः ॥ ३५ ॥ जीवो महाबलस्याथ पूर्णायुर्वैजयन्ततः । प्रच्युत्य फाल्गुनश्वेतचतुर्थ्यां भेऽश्वयुज्यपि ॥३६ ।। चतुर्दशमहास्वप्नसूचितार्हतवैभवः । प्रभावतीमहादेव्याः कुक्षाववततार सः ।।३७ ॥ अस्मिन् गर्भस्थिते देव्यास्तृतीये मासि दोहदः । माल्येषु शयितुं जज्ञे देवताभिश्च पूरितः ।। ३८ ।। पूर्णे काले मार्गशुक्लैकादश्यां भेऽश्वयुज्यथ । प्राग्जन्ममायाजनितस्त्रीकर्मत्वेन कन्यकाम् ।।३९ ।। १ सुवर्णमयैः । २ नदीनाम् । ३ दरिद्रेभ्यः । ४ दानम् । ५ मुखकान्त्या पराभूतश्चन्द्रो यया सा ।६ अश्विन्यां मे नक्षत्रे । गर्भावतरणम् । ॥५६॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy