SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. ॥३९॥ चतुर्थपर्वान्तर्गतानि सुभाषितानि । सुभाषितम् । चण्डांशुरपि न प्रातश्चण्डतामवलम्बते । प्रष्टुमर्हो न सामान्यजनो हि स्वप्नमुत्तमम् । श्रेयान् स देशो नो यत्र श्रूयन्ते दुर्जनोक्तयः । न पूज्यचरितं चर्चयन्ति मनीषिणः । विसंवादो न धीमताम् । न ह्याप्ताश्चाटुभाषिणः । बहुरत्ना हि भूरियम् । स्वामिनि व्यग्रचित्ते हि नावकाशः कलावताम् । न श्वाऽप्यास्कन्द्यते यस्मात् स्वामिनः किं पुनः पुमान् ? दूतदृष्ट्यनुसारेण प्रवत्तन्ते हि भूभुजः । स्वप्रशंसेवाऽन्यनिन्दा सतां लज्जाकरी खलु । राजवद् राजपुत्रोऽपि मान्यो राजानुजीविनाम् । न चपेटा शृगालेषु क्रोशत्स्वपि मृगद्विषः । दन्तिनां दन्तघातस्य स्थानं नैरण्डपादपः । दूता हि प्रतिरूपाणि प्रभूणां सञ्चरन्त्यमी । SARAHARAHARASHASHAHARASHRSS ॥३९॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy