SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥२९॥ | षष्ठं पर्व द्वितीयः सर्गः | श्रीअरनाथजिनचरितम् । अपसंज्ञेव पतिता निसर्गकरुणाजुषा । सा तापसकुमारेण ददृशेऽत्याया दृशा ।। २५२ ।। ॥त्रिभिर्विशेषकम् ॥ तामुत्थाप्याश्रमपदे सोऽनैषीद्भगिनीमिव । विश्रब्धा पुत्रि तिष्ठेहेत्यूचे कुलपतिश्च ताम् ।। २५३ ॥ पाल्यमाना तापसीभिर्दिनैः कतिपयैरपि । समजायत सा स्वस्था स्थिता पितुरिवौकसि ।। २५४ ।। तस्याः कुलपती रूपातिशयादित्यचिन्तयत् । अत्रस्थेयं तापसानां स्यात्समाधिच्छिदे ध्रुवम् ।। २५५।। ततस्तापसवृद्धस्तामित्यूचेऽनङ्गसुन्दरीम् । इतोऽस्त्यदूरतो वत्से पद्मिनीखण्डपत्तनम् ।।२५६ ॥ वसन्ति सन्तः प्रायेण जनास्तत्र महाधनाः । भवत्यास्तत्र तिष्ठन्त्याः स्वास्थ्यमुत्पत्स्यतेतमाम् ।। २५७ ॥ अवश्यं तत्र भावी ते भा च सह सङ्गमः । तत्तत्र गच्छ वत्से त्वं जरद्भिस्तापसैः समम् ।। २५८ ॥ इत्याज्ञया कुलपतेः सा जरत्तापसैर्वृता । हंसीव पद्मिनीखण्डं पद्मिनीखण्डमभ्यगात् ।। २५९ ।। पुरे प्रवेशो नास्माकमह इत्यभिधाय ताम् । पुरादबहिरपि त्यक्त्वा जग्मुावृत्त्य तापसाः ।। २६०॥ विदधाना दिवं दृष्टिपातैः सकुमुदामिव । वीक्षमाणा दिशो यूथपरिभ्रष्टैणिकेंव सा ।। २६१ ।। कार्यचिन्तार्थमायान्तीं व्रतिनीभिः समावृताम् । गणिनी सुव्रतानाम्नी ददर्शाम्बां निजामिव ।। २६२ ।। ॥युग्मम् ।। सस्मार च यदेतास्ताः पत्या मे निजपाणिना । अनवद्या जगद्वन्द्या लिखित्वा दर्शिताः पटे ।। २६३ ।। इति संस्मृत्य सा पूर्वाभ्यस्तेन विधिना द्रुतम् । उपेत्य सुव्रतापादान ववन्दे व्रतिनीश्च ताः ।। २६४ ॥ १ मूर्छिता । २ मृगीव । ३ स्थण्डिलार्थम् । वीरभद्रवृत्तान्तः। ॥२९॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy