SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते षष्ठं पर्व द्वितीयः सर्गः श्रीअरनाथजिनचरितम् । IR५॥ ताम्रलिप्त्याः कश्चिदागाच्छवश्रेणिगृहे युवा । पुरे कलाभिश्चित्राभिरचित्रीयत सोऽन्वहम् ।। १९५ ।। तस्य वैदेशिकत्वाच्च ज्ञातिर्विज्ञायते न हि । महाकुलोत्पन्न इति व्याचष्टे तु तदाकृतिः ।। १९६ ॥ अथेत्यं नृपतिर्दध्यौ युवायं रूपमन्मथः । सदाचारः सदाकारः कलारत्नाकरः सुधीः ।। १९७ ॥ अनुरूपो मद्दहित्रे यद्ययं रोचते वरः । न वद्यं तदा धातुर्युक्तसम्बन्धकारिणः ॥ १९८ ।। वीरभद्रस्तदावोचद्विजनेऽनङ्गसुन्दरीम् । इयत्यामपि सामन्यां किं भोगविमुखा सखि ॥ १९९ ।। अनङ्गसुन्दरीत्यूचे भोगाः कस्य न वल्लभाः । वल्लभो दुर्लभः किं तु स्वानुरूपः कुलोद्भवः ॥२०० ॥ वरं मणिः केवलैव न त काचाहुलीयगा । वरं सरिज्जलरिक्ता न तु यादःसमाकुला ॥२०१ ।। शुन्यैव हि वरं शाला न तु तस्करपूरिता । अदमैव वरं वाटी विषद्ममयी न तु ।। २०२ ॥ अनुदूढा वरं नारी रूपयौवनवत्यपि । निष्कलेनाकुलीनेन न तु पत्या विडम्बिता ॥२०३ ।। ॥त्रिभिर्विशेषकम् ॥ न हीयत्कालमद्राक्षमनुरूपं वरं सखि । वरमल्पगुणं वृत्वा कथं स्यां हास्यभाजनम् ॥२०४ ।। वीरभद्रोऽब्रवीदेवमनुरूपो वरो वरः । मम नास्तीति नावादीबहुरत्ना हि भूरियम् ।।२०५ ॥ अनुरूपं वरं किं तेऽद्यैव सम्पादयाम्यहम् । अरोचकिनि भोगास्ते रोचिष्यन्ते परं न हि ।। २०६ ॥ जगदेऽनङ्गसुन्दर्याप्येवमाशाप्रदानतः । किं कर्षयसि मे जिह्वामथ मिथ्या वदस्यदः ।। २०७ ।। १ दोषः । २ काचस्याङ्गुलीयके वर्तिनीति मणिविशेषणम् । मणिशब्दः स्त्रीलिङ्गेऽप्यस्ति । ३ यादो जलजन्तुः । ४ अपरिणीताः । ५ कलारहितेन । ६ श्रेष्ठः । ७ हे अरुचिवति । वीरभद्रवृत्तान्तः ।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy