SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते 1198811 चक्रे शान्तिजिनस्य मोक्षमहिमा तत्रेन्द्रमुख्यैः सुरैः कालेनार्जितकेवलो गणधरश्चक्रायुधः सोऽपि च । भव्योद्बोधकृते विहृत्य सुचिरं संन्यस्य चायुःक्षये तीर्थे कोटिशिलाभिधे शिवमगात्प्राज्यैः समं साधुभिः ।। ५४३ ॥ षट्खण्डोर्वीतलजयविधावप्यनायासभाजस्त्यक्त्वा लक्ष्मीं तृणमिव च तामप्युपात्तव्रतस्य । चक्रित्वेन प्रथितयशसस्तीर्थकृत्त्वेन चोच्चैर्धीरोदात्तं जयति चरितं धीरशान्तं च शान्तेः ।। ५४४ ।। ܀܀܀ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमे पर्वणि श्री शान्तिनाथचरमभववर्णनो नाम पञ्चमः सर्गः । पञ्चमं पर्व समाप्तम् । पञ्चमं पर्व पञ्चमः सर्गः श्री शान्तिनाथ जन चरितम् । चक्रायुधनिर्वाणम् । ।। १४९ ।।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy