SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१३४॥ RASAIRA पञ्चमं पर्व | पञ्चमः सर्गः श्रीशान्तिनाथजिनचरितम् । इन्द्रियैः स्वार्थविवशैः कस्को नैव विडम्ब्यते । अपि विज्ञातशास्त्रार्थाश्चेष्टन्ते बालका इव ।। ३२७ ॥ किमतोऽपि घृणास्थानमिन्द्रियाणां प्रकाश्यते । यद्बन्धौ बाहुबलिनि भरतोऽप्यस्त्रमक्षिपत् ॥ ३२८ ॥ जयो यद्बाहुबलिनि भरते च पराजयः । जिताजितानां तत्सर्वमिन्द्रियाणां विजृभितम् ॥३२९ ।। यच्छस्त्राशस्त्रि युध्यन्ते चरमेऽपि भवें स्थिताः । दुरन्तानामिन्द्रियाणां महिमानेन लभ्यते ।।३३०॥ दण्ड्यन्तां चण्डचरितैरिन्द्रियैः पशवो नराः ।शान्तमोहाः पूर्वविदो दण्ड्यन्ते यत्तदद्भुतम् ॥३३१ ॥ जिता हृषीकैरत्यन्तं देवदानवमानवाः । जुगुप्सितानि कर्माणि ही तन्वन्ति तपस्विनः ॥ ३३२ ।। अखाद्यमपि खादन्ति चाप्यपेयं पिबन्ति च । अगम्यं चापि गच्छन्ति हृषीकवशगा नराः ॥३३३ ।। वेश्यानां नीचकर्माणि दास्यान्यपि च कुर्वते । कुलशीलोज्झितास्त्यक्तकरुणैः करणैर्हताः ॥ ३३४ ।। परद्रव्ये परस्त्रीषु मोहान्धमनसां नृणाम् । या प्रवृत्तिः सेन्द्रियाणामतन्द्राणां विजूंभितम् ।।३३५ ।। पाणिपादेन्द्रियच्छेदमरणानि शरीरिभिः । प्राप्यन्ते यद्वशात्तेषां करणानां किमुच्यते ॥ ३३६ ॥ विनयं ग्राहयन्त्यन्यैर्ये स्वयं करणैर्जिताः । पिधाय पाणिना वक्त्रं तान् हसन्ति विवेकिनः ॥३३७ ॥ आ देवेन्द्रादा च कीटाये केचिदिह जन्तवः । विमुच्यैकं वीतरागं ते सर्वेऽपीन्द्रियैर्जिताः ॥३३८ ॥ वशास्पर्शसुखास्वादप्रसारितकरः करी । आलानबन्धनक्लेशमासादयति तत्क्षणात् ॥३३९ ।। पयस्यगाधे विचरन् गिलन् गलगतामिषम् । मैनिकस्य करे दीनो मीनः पतति निश्चितम् ॥३४० ॥ १ लज्जास्थानम् । २ विलासः । ३ उपशान्तमोहनाम्नि गुणस्थाने वर्तमानाः । ४ हीति खेदे । ५ इन्द्रियवशगाः । ६ जागरूकाणाम् । ७धीवरस्य । देशना। BHARASHRSHAS ॥१३४ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy