SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते 114911 गृहीतं श्रुतमात्रेण त्वया मे हृदयं पुरा । गृहाण पाणिमधुना प्रसीदानुगृहाण माम् ॥ १९० ॥ वैताढ्यपर्वतेऽमुष्मिन् दक्षिणोत्तरयोरपि । श्रेण्योर्विद्याधरेन्द्राणां कुमारेषु युवस्वपि ।। १९१ ।। भवादृशवराभावादभावो मे भवे ध्रुवम् । दिष्ट्या प्राप्तोऽसि जीवातुर्जीवलोकैकचन्द्रमाः ।। १९२ ॥ अनन्तवीर्यो व्याहार्षीत् सुभ्रु यद्येवमिच्छसि । उत्तिष्ठ तर्हि गच्छामः सुभगे नगरीं शुभाम् ॥ १९३ ॥ कनकश्रीरप्यवोचत्त्वं प्राणानामपीशिषे । मम किं तु पिता दुष्टो विद्यासामर्थ्यदुर्मदः ॥ १९४ ॥ करिष्यति महानर्थमनर्थनिलयो ह्ययम् । एकाकिनौ भवन्तौ तु निरस्त्रौ बलिनावपि ।। १९५ ।। युग्मम् ॥ स्मित्वोचेऽनन्तवीर्योऽपि मा भैषीरयि कातरे । कतरस्ते पिता सर्वाभिसार्यप्योर्यसङ्गरे । १९६ ॥ अन्यो वा पृष्टतः कोऽपि युयुत्सुर्यः समेष्यति । तं मृत्युं प्रापयिष्यामः प्रिये निःशङ्कमेहि तत् ॥ १९७ ॥ इत्युक्तानन्तवीर्येण निजदोर्वीर्यशालिना । प्रतस्थे कनकश्रीः श्रीरिव साक्षात् स्वयंवरा ।। १९८ ।। अनन्तवीर्यो ऽप्युद्बाहुः प्रासाद इव सध्वजः । इत्यूचेऽत्युच्चकैर्मेघघोषगंभीरया गिरा ।। १९९ ॥ भो भोः सर्वे पुराध्यक्षः सेनाधिपतयश्च भोः । भो मन्त्रिणः कुमारा भो भोः सामन्तभटाश्च भोः ॥ २०० ॥ अपरेऽपि दमितारेर्ये केचित् पक्षपातिनः । ते सर्वेऽवहितीभूय श्रृण्वन्तु वचनं मम ॥ २०१ ॥ असावनन्तवीर्योऽहमपराजितराजितः । दमितारेर्दुहितरं स्ववेश्मनि नयाम्यमूम् ॥ २०२ ॥ अपवादो न दातव्यो नीता चौरिकयेत्यहो । नोपेक्षध्वं निरीक्षध्वं स्वशक्ति शस्त्रधारिणः ॥ २०३ ॥ एवमुद्घोषणां कृत्वा सप्रियः सापराजितः । वैक्रियेण विमानेनानन्तवीर्यश्चचाल खे ।। २०४ ।। १ अयीति कोमलामन्त्रणे । २ अपराजितयुद्धे । ३ सावधानीभूय । ४ चौर्येण । पञ्चमं पर्व द्वितीयः सर्गः श्री शान्तिनाथजिन चरितम् । कनकश्री हरणम् । ।। ५१ ।।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy