SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुष ॥६॥ विसृष्टः कपिलेनाथ ब्राह्मणो धरणीजटः । पुनरेव निजं ग्राममवलद्ग्राममभ्यगात् ।। ७० ।। सत्यभामापि गत्वैवं श्रीश्रीषेणं व्यजिज्ञपत् । अकुलीनोऽभवद्भर्ता मम दैवववशादयम् ॥ ७१ ॥ शार्दूलादिव सुरेभि राहोः शशिकलामिव । चटकामिव च श्येनान्मोचयास्मात्तदद्य माम् ॥ ७२ ॥ आचरिष्यामि सुकृतं मुक्तानेन सती सती । दुष्कर्मणा प्राक्तनेन वञ्चितास्मि कियच्चिरम् ॥ ७३ ॥ श्रीषेणोऽप्यधत्तैवमाहूय कपिलं स्वयम् । मुच्यतां सत्यभामेयं धर्माचरणहेतवे ॥ ७४ ॥ विरक्तायां तवैतस्यां कीदृग्वैषयिकं सुखम् । भविष्यति बलात्कारापहृतान्यस्त्रियामिव ।। ७५ ।। कपिलोऽपि जगादैवं क्षणमप्यनया विना । प्राणान् धर्तुं नालमस्मि जीवातुरयमेव मे ।। ७६ ।। इमां पाणिगृहीतां स्वां न त्यजामि कथञ्चन । त्यजनं त्याजनं वापि गणिकास्वेव युज्यते ।। ७७ ।। उद्भामा सत्यभामोचे त्यजत्येष न मां यदि । जले वा ज्वलने वापि प्रवेक्ष्यामि तदा ह्यहम् ॥ ७८ ॥ राजापि व्याजहारैवं मा स्म त्याक्षीदसूनसौ । दिनानि कतिचित्तिष्ठत्वस्मद्वेश्मनि ते प्रिया ।। ७९ ।। एवमस्त्विति तेनोक्ते राज्ञा राज्ञ्यै समर्पिता । समाचरन्ती विविधं तपः सा समवास्थिता ॥ ८० ॥ तदा च राजा कौशाम्ब्यां बलो नाम महाबलः । श्रीकान्तां श्रीमतीदेवीप्रसूतां निजकन्यकाम् ॥ ८१ ॥ उद्यौवनां रूपवतीं प्रैषीदृद्ध्या प्रभूतया । श्रीषेणनृपपुत्रस्येन्दुषेणस्य स्वयंवरे ॥ ८२ ॥ तया सहागतां वेश्यामनन्तमतिकाभिधाम् । इन्दुषेणबिन्दुषेणौ रूपोत्कृष्टामपश्यताम् ।। ८३ ।। एषा मम ममैषेति प्रजल्पन्तावुभावपि । सामर्षी देवरमणाभिधानोद्यानमीयतुः ॥ ८४ ॥ १ सिंहात् । २ धेनुम् । ३ जीवनौषधम् । ४ उत्कटा । ५ प्राणान् । ६ समृद्ध्या । पञ्चमं पर्व प्रथमः सर्गः श्री शान्तिनाथजिन चरितम् । कपिलसत्यभामयोवृत्तम् । ॥ ६ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy