SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ पञ्चमं पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते IR॥ सर्गः श्रीशान्तिनाथजिनचरितम् । भूषणान्यप्यभूष्यन्त निवेश्य स्वतनौ तया । तस्या निसर्गसुन्दर्या भारभूतानि तानि तु ।। १२ ।। तरङ्गायितलावण्यपुण्यावयवशालिनः । तद्रूपस्य प्रतिच्छंदो दर्पणेष्वेव नान्यतः ।। १३ ॥ मातापितृवशुराणां युगपत् सा कुलत्रयम् । एकाप्यनेकरूपेवाभूषयद्गुणभूषणा ॥१४ ।। द्वितीयाप्यभवत्तस्य राज्ञो हच्छिखिनन्दिका । मेघभालेव दयिता नामतः शिखिनन्दिता ।। १५ ॥ सुखं वैषयिक पत्यानुभवन्त्या अखण्डितम् । जज्ञेऽभिनन्दितादेव्या गर्भः कालेन गच्छता ।। १६ ।। सूर्याचन्द्रमसौ स्वप्ने स्वोत्सङ्गस्थौ ददर्श सा । पुत्रद्वयं तवोत्कृष्टं भावीत्याख्याच्च तत्पतिः ।। १७ ॥ संपूर्णे समये सूनुयुग्मं देव्यभिनन्दिता । असूत तेजसानूनं रवेश्चन्द्रमसोऽपि च ।। १८ ।। इन्दुषेणो बिन्दुषेणश्चेत्याख्ये पुत्रयोर्द्वयोः । श्रीषेणः पार्थिवोऽकार्षीदुत्सवेन महीयसा ॥ १९ ॥ धात्रीभिबल्यमानौ तावतियत्नेन पुष्पवत् । ववृधाते क्रमादन्यौ भुजाविव महीभुजः ।। २० ॥ अथ व्याकरणादीनि शास्त्राणि पृथिवीपतिः । तावध्यजीगपदुपाध्यायेन निजनामवत् ।। २१ ।। शस्त्रे शास्त्रे च निष्णातावपरासु कलास्वपि । व्यूहप्रवेशनिष्काशकुशलौ तौ बभूवतुः ।। २२ ॥ मनोभवविकाराब्जविकासनदिवामुखम् । उभौ तौ प्रतिपेदाते यौवनं रूपपावनम् ॥२३॥ इतश्चास्तीह भरते मगधेषु महर्द्धिकः । ग्रामाणां ग्रामणीग्रामोऽचलग्राम इतीरितः ।। २४ ।। तत्र सांगचतुर्वेदवेदी द्विजशिरोमणिः । धरणीजट इत्यभून्नाम्ना धरणिविश्रुतः ।। २५ ॥ १ प्रतिकृतिः । २ हृदयमेव मयूरस्तस्यानन्दयित्री । ३ अन्यूनम् । ४ कुशलौ । ५ कामविकार एवाब्जं कमलं तस्य विकासने प्रातःकालसमानम् । ६ मुख्यः । शान्तिजिनस्य पूर्वभवेषु प्रथमः श्रीषेणभवः । ॥२ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy