SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व सप्तमः त्रिषष्टिशलाकापुरुषचरिते ॥१९३ सर्गः श्रीसनत्कुमारचक्रिचरितम्। 28282828282828282828282828 समाश्वास्य च तां सद्यः पर्यणैषीन्मनीष्यसौ । नैमित्तिकवरैः सा हि स्त्रीरत्नमिति सूचिता ॥२५२॥ आगात् तत्र क्षणेनापि वज़वेगस्य सोदरा । कन्या सन्ध्यावली नामाकुप्यद् भ्रातृवधाच्च सा ॥२५३॥ 'भर्ता ते भ्रातृवधको भावीति' ज्ञानिनां वचः । स्मृत्वाऽशाम्यत् क्षणेनापि स्वलोभः कस्य नोपरि ॥२५४ ॥ जयश्रीः सा द्वितीयेव स्वयंवरपरायणा । आर्यपुत्रं नाथमिच्छन्त्युपतस्थे कुमारिका ॥ २५५ ॥ अनुज्ञातस्त्वत्सखाऽथानन्दभाजा सुनन्दया । गान्धर्वेण विवाहेन तामुपायंस्त रागिणीम् ॥ २५६ ॥ एत्य विद्याधरौ द्वौ च तदानीमाश्वसेनये । महारथं ससन्नाहमुपनीयेत्यवोचताम् ॥ २५७ ॥ त्वया हतं वज्रवेगं गरुडेनेव पन्नगम् । विज्ञायाशनिवेगस्तत्पिता विद्याधरेश्वरः ॥२५८ ॥ विद्याधरबलच्छन्नदिक्को दिक्करिविक्रमः । त्वां योधयितुमेत्येष रोषक्षाराम्बुसागरः ॥२५९ ॥ पितृभ्यां चन्द्रवेगेन भानुवेगेन चेरितौ । आवां श्वशुल् भवतः साहाय्यार्थे समागतौ ॥२६० ॥ तत्प्रेषितं रथं चामुमारोहेन्द्ररथोपमम् । अमुं चामुञ्च सन्नाहं विजयस्व द्विषां बलम् ॥२६१ ॥ चन्द्रवेग-भानुवेगौ वाहनैर्वायुवेगिभिः । साहाय्यायागतौ विद्धि निजे मूर्ती इवापरे ॥२६२ ॥ तौ तदानीमपि महावाहिनीको समेयतुः । चन्द्रवेग-भानुवेगावब्धी पूर्वापराविव ॥२६३ ॥ तदा चाशनिवेगस्यागच्छतः सैन्यसञ्चयैः । उत्तस्थे तुमुलो व्योम्नि पुष्करावर्त्तकैरिव ॥२६४ ॥ तदानीमार्यपुत्राय सन्ध्यावलिरदत्त सा । विद्यां प्रज्ञप्तिकां नाम भर्तृगृह्या हि योषितः ॥२६५ ॥ १ बुद्धिमान् । २ भगिनी। ३ अश्वसेनस्य पुत्राय । ४ कवचसहितम् । ५ परिधेहि। 128282828282828282828282828 सनत्कुमार वृत्तान्तनिवेदनम्। ॥१९३॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy