SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१९०॥ चतुर्थं पर्व सप्तमः सर्गः श्रीसनत्कुमारचक्रिचरितम् । 28282828282828282828282828 दण्डेन दण्डभृदिव दोर्दण्डेन निहत्य तम् । चक्रे सखा ते कणशः सोऽमरत्वात् तु नामृत ॥ २१२ ॥ ततो विरसमारट्य मुमूर्षन्निव सूकरः । असिताक्षः पलायिष्ट वायवीयेन रंहसा ॥ २१३ ॥ रणकौतुकवीक्षिण्यः सुरविद्याधराङ्गनाः । त्वन्मित्रे ववृषुः पुष्पाण्य॒तुश्रिय इव स्वयम् ॥२१४ ॥ अपराह्ने ततोऽचालीन्मानसाद् धीरमानसः । आर्यपुत्रो ययौ बाह्यां भुवं मत्त इव द्विपः ॥ २१५ ॥ नन्दनात् तत्र चायाता असौ खेचरकन्यकाः । ईक्षाञ्चक्रे रूपवतीः स्मरजीवातुसन्निभाः ॥ २१६ ॥ सखा ते ताभिरप्यैक्षि हावभावमनोहरम् । स्वयंवरस्रज इव क्षिपतीभिदृशोऽलसाः ॥ २१७ ॥ आविश्चिकीर्षुः सद्भावमार्यपुत्र उपेत्य ताः । सुधामधुरया वाचा प्रोवाचार्यो वचस्विनाम् ॥२१८ ॥ यूयं महात्मनः कस्य पुत्र्यः कुलविभूषणम् । युष्माभिर्भूषितं चेदमरण्यं केन हेतुना ॥२१९॥ ता अप्यूचुर्महाभाग ! विद्याधरमहीपतेः । श्रीमतो भानुवेगस्य वयमष्टापि कन्यकाः ॥ २२० ॥ इतश्चानतिरेऽस्ति तातस्य नगरी वरा । तामलङ्करु विश्रान्त्या राजहंस इवाब्जिनीम् ॥ २२१ ॥ इत्युक्तः प्रश्रयात् ताभिः सखा ते तत्पुरीमगात् । सान्ध्यं विधि कर्तुमिवाम्भोधौ भानुर्ममज्ज च ॥ २२२ ॥ वरचिन्ताशल्यभृतो विशल्यकरणौषधिः । ताभिः सखा ते स्वपितुरन्तिकेऽनायि सौविदैः ॥ २२३ ॥ 28282828282828282828282828 सनत्कुमार वृत्तान्तनिवेदनम्। ॥१९० ॥ १ दण्डधारी वरुणो वा यमः । २ वायुसदृशेन। ३ कामदेवजीवनतुल्याः । ४ कमलिनीम् । ५ विनयात् । ६ अन्तःपुरचारिभि: नपुंसकनरै : ।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy