SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते ॥ १८२ ॥ चतुर्थं पर्व सप्तमः सर्गः श्रीसनत्कुमारचक्रिचरितम्। 28282828282828282828282828 मितसारपरीवारो दुर्वार इव वारणः । महेन्द्रसिंहः सहसा प्रविवेश महाटवीम् ॥ ११२ ॥ पाषाणैः खड्गिविषाणोत्क्षिप्तैर्विषमपद्धतिम् । घर्त्तिप्रविशत्क्रोडपङ्किलीकृतपल्वलाम् ॥ ११३ ॥ प्रौढभल्लकहिक्काभिः प्रतिशब्दितगह्वराम् । गहरासीनशाईलकतबत्कारदारुणाम ॥११४॥ उत्फालचित्रककुलव्याकुलैणकुलाकुलाम् । गलितश्वापदैर्बाढवाहसैर्वेष्टितद्रुमाम् ॥ ११५ ॥ चमूरुचक्रराक्रान्तमार्गच्छायावनीरुहाम् । सिंहीसखीपयःपायिसिंहरुद्धाध्वनिम्नगाम् ॥ ११६ ॥ मत्तकुञ्जरभग्नाध्वशाखिशाखातिदुर्गमाम् । सनत्कुमारमन्वेष्टुं स विष्वक् तामगाहत ॥ ११७ ॥ ॥पञ्चभिः कुलकम् ॥ विकटां कण्टकितरुश्वापदैरवटैः स्थलैः । महाटवी तामटतस्तस्य सैन्यं व्यशीर्यत ॥११८ ॥ खिन्नखिन्नैर्मुच्यमानो मन्त्रिमित्रादिकैरपि । त्यक्तसंगो मुनिरिव स एकाकी क्रमादभूत् ॥ ११९ ॥ भूयो महानिकुञ्जेषु गिरीणां कन्दरेष्वपि । पल्लीपतिरिवैकोऽपि स बभ्राम धनुर्धरः ॥१२०॥ बृंहिते वननागानां सिंहगुञ्जारवेष्वपि । सोऽधावत् सनत्कुमारवीरध्वनितशङ्कया ॥१२१॥ । स्वमित्रं तत्र चापश्यन्नुच्छलन्निर्झरध्वनौ । तदाशक्यन्यतोऽधावत् प्रेम्णो हि गतिरीदृशी ॥१२२ ॥ 28282828282828282828282828 सनत्कुमारान्वेषणम्। १ खड्गी गण्डकः । २ क्रोडः सूकरः। ३ भल्लूकः - ऋक्षः। ४ एणकूलं मृगकूलम्। ५ वाहसैः अजगरैः । ६ चमूरुः हरिणभेदः । ७ सिंही सखीव सहचर इव तेन सह पयः पिबद्भिः सिंहै रूद्धा मार्गसरितो यस्यां ताम् ॥ ८ गतेः । ९ तन्मित्रमाशङ्कत इति तदाशङ्की । ॥१८२॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy