SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ १७६ ॥ FREREREREREDERERERERERERER: आहार्यैरेव हि गुणैर्हरिद्रारागसन्निभैः । अहो ! ह्रियन्ते नारीभिर्न कश्चित् परमार्थवित् ॥ ३६ ॥ यंकृच्छकृन्मलश्लेष्ममज्जास्थिपरिपूरिताः । स्नायुस्यूता बही रम्याः स्त्रियश्चर्मप्रसेविकाः ॥ ३७ ॥ बहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद् भवेत् । तस्यैव कामुकः कुर्याद् गृध्रगोमायुगोपनम् ॥ ३८ ॥ स्त्रीशस्त्रेणापि चेत् कामो जगदेतज्जिगीषति । तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मूढधीः ? ॥ ३९ ॥ संकल्पयोनिनाऽनेन हा विश्वं विडम्बितम् । तदुत्खनामि संकल्पं मूलमस्यैव सर्वतः ॥ ४० ॥ एवं विचिन्त्य संसारविरक्तः स महामनाः । सुव्रताचार्यपादान्ते गत्वा दीक्षामुपाददे ॥ ४१ ॥ चतुर्थषष्ठमासादितपोभिर्देहनिःस्पृहः । आत्मानं शोषयामास करैर्जलमिवार्यमा ॥ ४२ ॥ दुस्तपं स तपस्तप्त्वा कालयोगाद् विपद्य च । सनत्कुमारकल्पेऽभूत् प्रकृष्टायुः सुरोत्तमः ॥ ४३ ॥ ततोऽप्यायुःक्षये च्युत्वा पुरे रत्नपुराभिधे । अजायत श्रेष्ठिसुतो जिनधर्मोऽभिधानतः ॥ ४४ ॥ आबाल्यादपि श्रावकधर्मं द्वादशधापि हि । मर्यादामर्णव इव सदैव परिपालयन् ॥ ४५ ॥ आराधयंस्तीर्थकरान् पूजयाऽष्टप्रकारया । एषणीयादिदानेन साधूंश्च प्रतिलाभयन् ॥ ४६ ॥ असाधारणवात्सल्यात् साधर्मिकजनानपि । प्रीणयन् बन्धुवद् दानैः कञ्चित् कालमलङ्घयत् ॥ ४७ ॥ ॥ त्रिभिर्विशेषकम् ॥ १ पार्श्वस्थो मांसपिण्डो यकृत् । विपर्यासः । ४ कामदेवेन । ५ सूर्यः । २ चर्मणा परिवृताः । १३ बहिर्यत् चर्म दृश्यते तदन्तर्भवेदन्तर्यन्मांसरुधिरादि चास्ति तद् बहिर्भवेदिति CREDEREREDERERERERERERERERI चतुर्थं पर्व सप्तमः सर्गः श्रीसनत्कुमारचक्रि चरितम् । पूर्वभवः । ॥ १७६ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy