SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१६२॥ चतुर्थं पर्व पञ्चमः सर्गः श्रीधर्मनाथजिनचरितम् । 282828282828282828282828 नभश्चरा भूरिभेदा वराका लावकादयः । बध्यन्ते माययाऽत्युग्रैः स्वल धनुभिः ॥२९५॥ तदेवं सर्वलोकेऽपि परवञ्चकतापराः । स्वस्वधर्मं सद्गतिं च नाशयन्ति स्ववञ्चका : ॥ २९६ ॥ तिर्यग्जातेः परं बीजमपवर्गपुरार्गला । विश्वासद्रुमदावाग्निर्माया हेया मनीषिभिः ॥२९७ ॥ मल्लिनाथः पूर्वभवे कृत्वा मायां तनीयसीम् । मायाशल्यमनुत्खाय स्त्रीभावमुपयास्यति ॥ २९८ ॥ तदार्जवमहौषध्या जगदानन्दहेतुना । जयेज्जगद्रोहकरी मायां विषधरीमिव ॥ २९९ ॥ आर्जवं सरलः पन्था मुक्तिपुर्याः प्रकीर्तितः । आचार्यविस्तरः शेषतपस्त्यागादिलक्षणः ॥३०० ॥ भवेयुरार्जवजुषो लोकेऽपि प्रीतिकारणम् । कुटिलादुद्विजन्ते हि जन्तवः पन्नगादिव ॥३०१॥ अजिह्मचित्तवृत्तीनां भववासस्पृशामपि । अकृत्रिमं मुक्तिसुखं स्वसंवेद्यं महात्मनाम् ॥ ३०२ ॥ कौटिल्यशङ्कुना क्लिष्टमनसां वञ्चकात्मनाम् । परव्यापादनिष्ठानां स्वप्नेऽपि स्यात् कथं सुखम् ॥ ३०३ ॥ समग्रविद्यावैदुष्येऽधिगतासु कलासु च । धन्यानामुपजायेत बालकानामिवार्जवम् ॥३०४॥ अज्ञानामपि बालानामार्जवं प्रीतिहेतवे । किं पुनः सर्वशास्त्रार्थपरिनिष्ठितचेतसाम् ॥३०५॥ स्वाभाविकी हि ऋजुता कृत्रिमा कुटिलात्मता । ततः स्वाभाविकं धर्मं हित्वा कः कृत्रिमं श्रयेत् ? ॥३०६ ॥ छल-पैशून्य-वक्रोक्ति-वञ्चनाप्रवणे जने । धन्याः केचिन्निविकाराः सुवर्णप्रतिमा इव ॥३०७॥ Y*XXXYYYYYYYYYY देशना। ॥१६२॥ १ लावकः पक्षिविशेषः। २ गृध्नुः - लोलुपः। ३ सर्पिणीम्। ४ त्रस्यन्ति । ५ अजिह्यः सरलः। ६ संसारे स्थितानामपीत्यर्थः । ७ स्वयं ज्ञेयम्। ८ व्यापाद:-नाशः । ९ सर्वशास्त्राणामर्थे परिनिष्ठितं लग्नं मनो येषां तेषाम् ।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy