SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व पञ्चमः त्रिषष्टिशलाकापुरुषचरिते ॥१४७॥ सर्गः श्रीधर्मनाथजिनचरितम् । 282828282828282828282828285 प्रपेदे च द्वितीयेऽह्नि नगरी स्वां जनार्दनः । तादृग्दुःखं हि जात्यानां दवाग्नीयेत वर्त्मनि ॥ ९५ ॥ योज्यमानैः खण्ड्यमानैः क्वथ्यमानैरनेकशः । वर्त्यमानैश्च विविधैरौषधैर्व्यग्रकिङ्करम् ॥९६ ॥ रसवीर्यविपाकहरौषधानां बलाबलम् । विचारयद्भिश्चतुरैर्वैद्यवर्यैरधिष्ठितम् ॥९७॥ आत्मरक्ष रक्ष्यमाणतुमुलं करसंज्ञया । द्वाःस्थैर्भूसंज्ञया दूरे स्थाप्यमानं भिषग्जनम् ॥ १८ ॥ ज्वरार्तेनाश्रितं पित्रा प्रविश्य सदनं हरिः । आहरन्निव तहुःखमभूत् तहुःखदुःखितः ॥ ९९ ॥ ॥चतुर्भिः कलापकम् ॥ प्राणमच्च पितुः पादौ पाणिभ्यां संस्पृशन् हरिः । बाष्पायमाणैर्नयनैः स्नपयन्निव भक्तितः ॥१००॥ शिवः सुतकरस्पर्शाद् बाढमाश्वसिति स्म च । इष्टस्य दर्शनेनापि शं स्यात् स्पर्शेन किं पुनः ? ॥१०१ ॥ भूयो भूयोऽपि शिवराट् संस्पृशन् पाणिना सुतम् । रोमाञ्चमधिकं दधे शैत्यमासादयन्निव ॥१०२॥ शिवराजोऽप्युवाचैवं कथं क्षामतरोदरः । शुष्काधरदलश्च त्वमुपदावमिव द्रुमः ॥१०३ ॥ अथ विष्णोः पुमानूचे देव ! देवस्य दारुणाम् । श्रुत्वा दशामिमां सद्यस्त्वां द्रष्टुमचलद्धरिः ॥१०४॥ द्वाभ्यां दिनाभ्यां चात्रागादभुञ्जानोऽपिबन् पयः । त्वत्पादान् संस्मरन् भक्त्या स्मृतविन्ध्य इव द्विपः ॥१०५॥ आकर्ण्य तच्च द्विगुणं दुःखभागादिशच्छिवः । मण्डे पिटकवच्चक्रे किमनर्थान्तरं त्वया ? ॥१०६ ॥ १ कुलीनानाम् । मानान्तिषज्जनम् । संबृ० ॥ २ सुखम्। ३ अतिशयेन कृशमुदरं यस्य सः। ४ दावानलसमीपे । ५ स्फोटकस्योपरि स्फोटकवत्। 282828282828282828282828282 पुरुषसिंह सुदर्शननिशुम्भचरितम्। ॥१४७॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy