SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१३१॥ चतुर्थं पर्व चतुर्थः सर्गः श्रीअनन्तनाथजिन| चरितम् । 282828282828282828282828 कृत्वा तीर्थनमस्कारं पूर्वसिंहासने प्रभुः । प्राङ् मुखो न्यषदत् तस्थौ श्रीसंघश्च यथास्थिति ॥२०७॥ स्वामिनः प्रतिरूपाणि त्रीणि दिक्षु तिसृष्वपि । रत्नसिंहासनस्थानि, विचक्रुर्व्यन्तरामराः ॥२०८ ॥ तथा च समवसृतं तीर्थनाथं चतुर्दशम् । गत्वा शशंसुः पुरुषोत्तमायायुक्तपूरुषाः ॥ २०९ ॥ सार्धा द्वादश रूप्यस्य कोटीस्तेभ्यः प्रदाय च । ययौ समवसरणं बलभद्रयुतो हरिः ॥ २१० ॥ तत्र प्रदक्षिणीकृत्य तीर्थनाथं प्रणम्य च । अनुशक्रमुपाविक्षत् साग्रजः पुरुषोत्तमः ॥ २११ ॥ भूयो नत्वा जिनेन्द्रं ते देवेन्द्रोपेन्द्रसीरिणः । भक्तिगद्गदया वाचा स्तोतुमारेभिरे ततः ॥२१२ ॥ देहभाजां मनोवित्तं विषयैस्तस्करैरिव । तावदुल्लङ्घयते यावन्न त्वमेषामधीश्वरः ॥ २१३ ॥ प्रसर्पत्कोपतिमिरं दृशोऽन्धकरणं नृणाम् । दूरादपसरत्येव त्वदर्शनसुधाञ्जनात् ॥२१४ ॥ मानेन भूतेनेवात्तास्तावदज्ञाः शरीरिणः । यावद् भवद्वचो मन्त्र इव तैर्न हिशुश्रुवे ॥२१५ ॥ त्वत्प्रसादात त्रुटन्मायानिगडानां शरीरिणाम् । संप्राप्ता वयानानां मुक्तिन हिंदवीयसी ॥२१६ ॥ यथा यथा देहभाजो निरीहास्त्वामुपासते । चित्रं तथा तथा तेषामस्युत्कृष्टफलप्रदः ॥ २१७ ॥ संसारसरितो राग-द्वैषौ द्वे श्रोतसी इव । तद्द्वीप इव माध्यस्थ्ये स्थीयते तव शासनात् ॥ २१८ ॥ देहिनां निर्वतिद्वारप्रवेशोत्सुकचेतसाम् । मोहान्धकारदीपत्वं त्वं धारयसि नापरः ॥२१९॥ 282828282828282828282828286 देवेन्द्र स्तवनम्। ॥१३१ ॥ १ आयुक्त:-सचिवः। २ निगड:- बन्धः, बेडी' भाषायाम्। ३ अतिदूरे। ४ 'तेषाम् असि+ उत्कृष्टफलप्रदः' इति विभागे स्वमिति शेषः । ५ प्रवाहौ।
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy