SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१२७॥ चतुर्थं पर्व चतुर्थः सर्गः श्रीअनन्तनाथजिनचरितम्। 28282888888888888888888888 यथा क्रीडासु बालानां स्वेच्छया कोऽपि बालकः । नृपायते तथा मृढः सोऽपि स्वामीयते स्वयम् ॥१५१॥ प्रतिपन्नः कदाऽस्माभिः स्वामित्वेन स दुर्मदः । इष्टं वचःप्रमाणं चेदिन्द्रीभवति किंन सः ॥१५२॥ प्राज्यराज्यबलेनाद्य सोऽज्ञो मयि समागतः । तिमिस्तटे वेलयेव मरिष्यति न संशयः ॥१५३ ॥ गच्छानय रणाय स्वं स्वामिनं दण्डकामिनम् । तस्य प्राणैः सहादास्ये दासीमिव हठाच्छ्रियम् ॥१५४ ॥ स एवमुक्तः पुरुषोत्तमेन रुषितो ययौ । सर्वं च मधवेऽशंसद् दुःशंसमपि तद्वचः ॥१५५ ॥ शाङ्गिणो वाचिकेनोच्चैः श्रुतमात्रेण तेन च । स्तनितेनेव शरभः संरम्भं विदधे मधुः ॥१५६ ॥ सोऽवादयत् क्षणाद् यात्राभैरी भैरवभाकृतिम् । श्रूयमाणां खेचरीभिः पिधाय श्रवसी भिया ॥१५७ ॥ राजभिर्बद्धमुकुटैर्महावीर्यैर्महाभटैः । सेनानीभिरमात्यैश्च सामन्तैरपरैरपि ॥१५८ ॥ सैनिकै रणशौण्डीरैः स्वस्य मूर्त्यन्तरैरिवं । समावृतः स प्रतस्थे मायारूप इवामरः ॥ १५९ ॥ ॥ युग्मम् ॥ नाजीगणद् दुनिमित्ताशकुनानि स दोर्मदी । कालपाशैरिवाकृष्टो देशसीमां द्रुतं ययौ ॥१६० ॥ पारापतपणीवागात् तत्कालं तत्र शायपि । सोम-सुप्रभसेनानीसेनाभिः परिवारितः ॥ १६१ ॥ आशूपविश्य करभान् रभसादुभयोरपि । वर्माण्याददिरे सैन्यैर्धनूंष्यास्फालितानि च ॥१६२ ॥ उड्डीनमुच्चकैः काण्डमकाण्डे प्रलयप्रदम् । रक्षःकुलमिव व्योमन्यसंक्पानसमुत्सुकम् ॥१६३ ॥ १ मत्स्यः । २ संदेशेन। ३ कलभः । ४ कोपम् । ५ भयङ्कर-भाङ्कारध्वनिम्। ६ करें। ७ युद्धकुशलैः । ८ पारापत:-कपोतः, 'पारे,' भाषायाम्। ९ शरम्। १० रुधिरपानोद्यतम् । 28282828282828282828282828 पुरुषोत्तमसुप्रभ-मधुचरितम्। ॥१२७॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy