SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१०२॥ चतुर्थं पर्व तृतीयः सर्गः श्रीविमलनाथजिनचरितम् । 282828282828282828282828282 सारस्वतप्रभृतयोऽभ्येत्य लोकान्तिकामराः । तीर्थं प्रवर्तय स्वामिन्नित्यूचुश्च जगद्गुरुम् ॥५४॥ ददौ च वार्षिकं दानं द्रविणैर्जुम्भकाहृतैः । याचकेभ्यो यथायाञ्चं कल्पद्रुम इवावनौ ॥५५॥ दानान्ते विदधर्दीक्षाभिषेकं विमलप्रभोः । विमलैर्निजमनोवत् सुमनःपतयोऽम्बुभिः ॥५६॥ आमुक्तदिव्यालङ्कारवस्त्रो दिव्यविलेपनः । शिबिकां देवदत्ताख्यामारुरोह ततः प्रभुः ॥५७॥ सुरासुरनराधीशैः परितोऽपि समावृतः । तया शिबिकया स्वामी सहस्त्राम्रवणं ययौ ॥५८॥ उद्यानपालबालाभिस्तदा शिशिरभीरुभिः । वेश्मप्रीत्या सेव्यमानलताकुञ्जपरम्परम् ॥५९ ॥ भविष्यदद्भुतश्रीकैर्माकन्दबकुलादिभिः । सामानहिमानीकं तपस्यद्भिरिव द्रुमैः ॥६०॥ प्रत्यग्रैः कूपपानीयैच्छायाभिर्वटभूरुहाम् । रिरंसुपौरद्वन्द्वानां निषिद्धशिशिरव्यथम् ॥६१॥ शीतार्त्तप्लवगैः पुञ्जीकृतगुञ्जाफलेक्षणात् । नागरस्त्रीविरचितस्मितज्योत्स्नातरङ्गितम् ॥६२ ॥ कृतस्मितमिव स्मेरलवलीकुन्दकोरकैः । प्रविवेश तदुद्यानं भगवान् विमलप्रभुः ॥६३ ॥ ॥पञ्चभिः कुलकम् ॥ शिबिकातः समुत्तीर्य त्यक्त्वा चाभरणादिकम् । स्कन्धे च वासवन्यस्तं देवदूष्यांशुकं दधत् ॥६४॥ माघस्य शुक्लचतुर्थ्यां जन्मऋक्षे परेऽहनि । समं नृपसहस्रेण षष्ठेन प्राव्रजत् प्रभुः ॥६५॥ युग्मम् ॥ द्वितीयेऽह्नि धान्यकटपुरे जयनृपौकसि । पारणं परमान्नेन चकार विमलप्रभुः ॥६६॥ १ जृम्भका-तिर्यगज़म्भकाऽऽख्या देवविशेषाः ॥२ सह्यमाना हिमसंहतिः यस्मिन् तत् । ३ प्लवगा:-वानराः। ४ क्षीरेण । 282828282828 02828288888888 विमलनाथजिनप्रव्रज्यादि। ॥१०२॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy