SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व द्वितीयः त्रिषष्टिशलाकापुरुषचरिते सर्गः ९०॥ श्रीवासुपूज्यचरितम् । 28282828282828282828282828 प्रत्युचे तारकोऽप्येवं चक्रमेतन्मयोज्झितम् । लेष्टुं श्वेव परिक्षिप्तं गृहीत्वा किं भषस्यहो ! ॥ २७० ॥ मुञ्च मुञ्च त्वमप्येतद् गृहीत्वाऽप्येष मुष्टिना । यदि वा चूर्णयिष्यामि ताडयित्वाऽऽमलोष्टवत् ॥ २७१ ॥ भ्रमयित्वाऽथ तच्छाी भ्राम्यदर्कभ्रमप्रदम् । खेचरांस्त्रासयच्चक्रं मुमोच प्रतिविष्णवे ॥ २७२ ॥ तारकस्य शिरस्तेन नलिनीनाललीलया । चिच्छेद पुनरापेते शाङ्गिणः करकोटरे ॥ २७३ ॥ द्विपृष्ठस्योपरिष्टाच्च पुष्पवृष्टिः पपात खात् । तारकस्योपरि त्वन्तःपुरस्त्रीवर्गदृग्जलम् ॥ २७४ ॥ नृपास्तारकगृह्यास्तु वृत्तिमाश्रित्य वैतसीम् । अत्रायन्त द्विपृष्ठात् स्वं शक्तेष्वौपयिकं ह्यदः ॥२७५ ॥ यात्रारम्भेण तेनैव भरतार्धं स दक्षिणम् । अशेषं साधयामास साधीयःसाधनावृतः ॥२७६ ॥ स मागध-वरदाम-प्रभासाधिपतीनपि । लीलयैवाजयद् देवानेकसामन्तमात्रवत् ॥ २७७ ॥ दिग्यात्राया निवृत्तोऽथ माधवो मागधान् ययौ । तत्र कोटिनरोत्पाट्यां ददर्श च महाशिलाम् ॥२७८ ॥ वैरिवामः स वामेन दोष्णा तामुदपाटयत् । आललाटं कमलिनी करीन्द्र इव लीलया ॥२७९ ॥ तां निधाय यथास्थानमग्रणीः सर्वदोष्मताम् । प्रपेदे द्वारकां विष्णुर्दिनैः कतिपयैरपि ॥२८० ॥ सिंहासनेऽध्यासितस्य ब्रह्मणा विजयेन च । विष्णोश्चक्रेऽर्धचक्रित्वाभिषेकोऽथाखिलैपैः ॥ २८१॥ इतश्च मासं छद्मस्थो विहृत्य त्रिजगत्पतिः । दीक्षोद्यानं वासुपूज्यो विहारगृहमागमत् ॥ २८२ ॥ . पाटलाया अधो भर्तुर्घातिकर्माणि तुत्रुटुः । द्वितीयशुक्लध्यानान्ते तमांसीव निशात्यये ॥ २८३ ॥ १ लेष्टः-भाषायाम् '-ढेफु-ढेला' इति । २'भषसि-अहो' इति विभागः । ३ त्रासयत्-त्रासं कुर्वत् । ४ आपेते-आपतितम् । ५ तारकपक्षीयाः । ६ वेतसवृत्ति:- नम्रता । ७ शत्रुप्रतिकूलः । 28282828282828282828282828 द्विपृष्ठविजयतारक चरितम्। ॥९०॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy