SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका |चतुर्थं पर्व द्वितीयः सर्गः पुरुषचरिते श्रीवासु ॥७९॥ पूज्यचरितम् । 28282828282828282828282828A उत्फुल्लसुमनोभूरिभाराऽऽनमितमूर्धभिः । कर्णिकारैरुपक्रान्तनमस्कार इवाधिकम् ॥१२०॥ पुष्पाभरणरम्याभिर्लोलपल्लवपाणिभिः । वासन्तीभिः प्रमोदेनारब्धनृत्य इवाग्रतः ॥ १२१ ॥ शोभाविशेष जनयल्लता-पादप-वीरुधाम् । प्रविवेश तदुद्यानं स्वामी मधुरिवापरः ॥ १२२ ॥ ॥सप्तभिः कुलकम् ॥ शिबिकातस्तदोत्तीर्य स्वामी स्रग्भूषणादिकम् । मुमोच फाल्गुने मासि पत्राणीव महीरुहः ॥१२३ ॥ इन्द्रन्यस्तं देवदूष्यं स्कन्धदेशे समुद्वहन् । चतुर्थेन पञ्चमुष्टिकेशोत्पाटनपूर्वकम् ॥ १२४ ॥ फाल्गनस्यामावास्यायां वारुणे भेऽपरेऽहनि। राज्ञां षभिः शतैः सार्धं प्रावाजीत् परमेश्वरः ॥१२५॥॥युग्मम् ॥ सुरासुरनराधीशा नमस्कृत्य जगद्गुरुम् । स्थानं निजनिजं जग्मुर्दानान्ते याचका इव ॥१२६ ॥ महापुरे द्वितीयेऽह्नि सुनन्दनृपसद्मनि । चकार परमानेन पारणं परमेश्वर : ॥१२७॥ देवैश्च विदधे दिव्यवसुधारादिपञ्चकम् । रत्नपीठं सुनन्देन चाङ्ग्रिस्थाने जगद्गुरो : ॥१२८ ॥ ततः स्थानादथान्येषु ग्रामा-ऽऽकर-पुरादिषु । प्रावर्तिष्ट विहाराय समीरण इव प्रभु : ॥१२९ ॥ इतश्च नगरे पृथ्वीपुरे नृपशिरोमणिः । नाम्ना पवनवेगोऽभूद् भुवं सोऽन्वशिषच्चिरम् ॥१३० ॥ पार्श्वे श्रवणसिंहर्षेरादाय समये व्रतम् । दुस्तपं स तपस्तप्त्वा विपद्यागादनुत्तरे ॥१३१॥ इतश्च जम्बूद्वीपेऽस्मिन् भरतार्धेऽत्र दक्षिणे । पुरं विन्ध्यपुरं नामास्त्यवन्ध्यं सर्वसंपदाम् ॥१३२ ॥ तत्र नाम्ना विन्ध्यशक्तिविन्ध्याद्रिरिव सारतः । आसीन्नपतिशार्दूलः शत्रुतूलमहानिलः ॥१३३ ॥ १ वसन्तः । २ शशास । ३ सारो बलम्। ४ तूलम्-भाषायाम्-'रू' इति । 282828282828282828282828282 प्रथम पारणम्। ॥७९॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy