SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ ६२ ॥ ' D X D X D X DE RE REREDER इन्द्रध्वजेन च पुरोगामिना परिशोभितः । स्वयं ध्वनद्दुन्दुभिना बन्दिनेवोक्तमङ्गलः ॥ ८०० ॥ भामण्डलेन भ्राजिष्णुः सूर्येणेवोदयाचलः । सुरासुरनरैः कोटिसंख्यातैः परिवारितः ॥ ८०१ ॥ देवैः संचार्यमाणेषु क्रमेण च पुरः पुरः । नवसु स्वर्णपद्मेषु विन्यस्यन् पादपङ्कजे ॥ ८०२ ॥ अधिष्ठितः पुरोदेशं धर्मचक्रेण भास्वता । ततः समवसरणं पूर्वद्वारेऽविशद् विभुः ॥ ८०३ ॥ तत्र स्वागतिकमिव रणत् षट्चरणारवैः । त्रिः प्रदक्षिणयामास चैत्यवृक्षं जगद्गुरुः ॥ ८०४ ॥ वदन् ‘नमस्तीर्थाय' इति छन्दकाम्भोजकणिकम् । सिंहासनमलञ्चक्रे पूर्वाशाऽभिमुख: प्रभुः ॥ ८०५ ॥ रत्नसिंहासनासीनान्यपरास्वपि दिश्वथ । स्वामिनः प्रतिबिम्बानि विचक्रुर्व्यन्तरामराः ॥ ८०६ ॥ प्रविश्य पूर्वद्वारेण निषेदुः साधवः क्रमात् । वैमानिकस्त्रियः साध्व्यश्चोर्ध्वा एवावतस्थिरे ॥ ८०७ ॥ प्रविश्यापाच्यद्वारेण नत्वाऽर्हन्तं च नैर्ऋते । अतिष्ठन् भवनपतिज्योतिष्कव्यन्तरस्त्रियः ॥ ८०८ ॥ प्रविश्य पश्चिमद्वारार्हन्तं नत्वाऽवतस्थिरे । भवनाधिपतिज्योतिर्व्यन्तराश्च मरुद्दिशि ।। ८०९ ॥ प्रविश्य चोत्तरद्वारा भगवन्तं प्रणम्य च । क्रमेण तस्थुरैशान्यां वैमानिकनरस्त्रियः ॥ ८१० ॥ इत्थं तृतीये वप्रेऽस्थाच्छ्रीमान् संघश्चतुर्विधः । तिर्यञ्चो मध्यमे वप्रेऽधस्तने वाहनानि तु ॥ ८११ ॥ तदा च राजपुरुषास्त्रिपृष्ठायार्धचक्रिणे । स्वामिनं समवसृतं संमदादाचचक्षिरे ॥ ८१२ ॥ 1 सद्यः सिंहासनं हित्वा पादुके परिमुच्य च । स्वामिदिक्सन्मुखं स्थित्वा ववन्दे स्वामिनं हरि: ॥ ८१३ ॥ स्थित्वा सिंहासने रूप्यकोटीरर्धत्रयोदश । स्वाम्यागमनशंसिभ्यः प्रददावचलानुजः ॥ ८१४॥ ★ ख्यानैः । १ दक्षिणद्वारेण । २ वायव्यकोणे । ३ हर्षात् । FRERERERX RERE DERY चतुर्थं पर्व प्रथमः सर्गः श्रेयांस जिन चरितम् । समवसरणम् । ॥ ६२ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy