SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते 1180 11 FREDEREREREREDEREREREREREREN तेन चाssसनकम्पेन, कोपाटोपविसंस्थलः । कम्पमानाधरदलः, स्फुरज्ज्वाल इवाऽनलः ॥ २४८ ॥ उत्कटभ्रकुटीभीमो, व्योमेवोद्धूमकेतुकम् । आताम्रीभूतवदनो, मदाविष्ट इव द्विपः ॥ २४९ ॥ उत्तरङ्ग इवाऽम्भोधिस्त्रिवलीलाञ्छितालिकः । वज्रमालोकयामास, वज्रभृद् वैरिघातकम् ॥ २५० ॥ ॥ त्रिभिर्विशेषकम् ॥ तत्कोपमुपलक्ष्येत्थमुत्थायाऽग्रे कृताञ्जलिः । चमूपतिर्नैगमेषी, प्रोचे प्राचीनबर्हिषम् ॥ २५१ ॥ कं प्रति स्वयमावेशो, मय्यप्यादेशकारिणि । सुरासुरमनुष्येषु, नाऽधिको न समश्च ते ॥ २५२ ॥ हेतुरासनकम्पस्य, यस्ते सम्प्रत्यजायत । विमृश्याऽऽज्ञापय स्वामिंस्तत्र मां दण्डकारिणम् ॥ २५३ ॥ एवं च सेनापतिनाऽभिहितो दिविषत्पतिः । कृत्वाऽवधानमवधिज्ञानं प्रायुङ्ग तत्क्षणात् ॥ २५४ ॥ जैनप्रवचनेनेव, धर्मं दीपेन वस्त्विव । द्वितीयतीर्थकृज्जन्माऽज्ञासीदवधिना हरिः ।। २५५ ॥ सदध्यौ चेत्यहो ! जम्बूद्वीपे वर्षे च भारते । विनीतायां महापुर्यां जितशत्रोर्महीपतेः ॥ २५६ ॥ जायाया विजयादेव्याः, सम्प्रत्ययमजायत । एतस्यामवसर्पिण्यां, द्वैतीयीको जिनेश्वरः ॥ २५७ ॥ ॥ युग्मम् ॥ तेन चाऽऽसनकम्पोऽयं, धिग् धिग् दुश्चिन्तितं मया । ऐश्वर्येणोन्मदिष्णोर्मे, मिथ्यादुष्कृतमस्तु तत् ॥ २५८ ॥ चेतसा चिन्तयित्वैवं, रत्नसिंहासनं निजम् । पादपीठं पादुके च, त्यक्त्वोत्तस्थौ पुरन्दरः ॥ २५९ ॥ ससम्भ्रमः शतमखोऽभिमुखं तीर्थकृद्दिशः । ददौ पदानि कतिचित्, प्रस्थानमिव साधयन् ॥ २६० ॥ न्यस्योर्व्यां दक्षिणं जानुमन्यं न्यञ्च्य च किञ्चन । क्ष्मां स्पृशन् पाणिशीर्षेण, ननाम स्वामिने हरिः ॥ २६१ ॥ १ ललाटम् । २ इन्द्रम् । ३ दण्डकारकम् । ४ इन्द्रः । ५ मत्तस्य । ६ इन्द्रः । FRERERERERERERERERERERERERER द्वितीयं पर्व द्वितीय: सर्गः अजित सगर चरितम् । सौधर्मेन्द्रा गमनम् । ॥ ४० ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy