SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व प्रथमः सर्गः अजितसगरचरितम्। ॥१३॥ 2888888888888888888888888823 अनुज्ञावचनैस्तेषां, मुदितो मेदिनीपतिः । शीघ्रमाह्वाययामास, कुमारं वेत्रधारिणा ॥१७१॥ सलीलचरणन्यासं, कुर्वाणो राजहंसवत् । मूर्त्या देवो मार इव, कुमारोऽपि समाययौ ॥ १७२ ॥ प्रणम्य नृपतिं भक्त्या, स पत्तिपरमाणुवत् । निषसाद यथास्थानं, तस्थौ च रचिताञ्जलिः ॥१७३ ॥ अभिषिञ्चन्निव दृशा, पीयूषरससारया । पश्यन् कुमारं सानन्दं, व्याजहारेति भूपतिः ॥ १७४ ॥ अस्मद्वंश्या नृपाः पूर्वेऽप्युर्वीमेतामपालयन् । अंगृध्नवो दयाबुद्ध्या, गामिवैकाकिनी वने ॥१७५ ॥ क्षमीभूतेषु पुत्रेषु, क्षमाभारं क्रमेण ते । स्वयमारोपयामासुधौरेयवृषभेष्विव ॥१७६ ॥ आतिष्ठमानाः सकलमप्यनित्यं जगत्रये । उत्तस्थिरे स्वयं तस्मै, शाश्वताय पदाय ते ॥१७७॥ इयत्कालं न कोऽप्यस्थाद्, गृहवासेऽस्मदादिमः । अहो! गार्हस्थ्यमूढस्य, प्रमादोऽभूत् कियान्मम? ॥१७८॥ राज्यभारं गृहाणेमं, ग्रहीष्यामो वयं व्रतम् । भवाम्भोधिं तरिष्यामो, निर्भारा भवता कृताः ॥१७९ ॥ तया नृपगिरा म्लायन्, हिमेनाऽम्भोजकोशवत् । उदस्रनेत्रकमलः, कुमारोऽप्येवमब्रवीत् ॥१८०॥ अकाण्डेऽप्यप्रसादोऽयं, देव! केनाऽऽगसा मम? । पदातिमानिनि मयि, स्वामिन् ! यदिदमादिशः ॥१८१॥ अपराधः कृतः कोऽपि, किंवा वसुधयाऽनया? । चिरत्राताऽपि तृणवद्, यदियं त्यज्यतेऽधुना ॥ १८२ ॥ तातपादैविना तात! राज्येनाऽपि कृतं मम । पूर्णेनाऽप्यब्जहीनेन, सरसा भ्रमरस्य किम्? ॥१८३ ॥ प्रतिकूलमहो! दैवमहो! मे मन्दभाग्यता । तातो यदादिशत्येवं, त्यजन् मामिह लोष्ठवत् ॥१८४ ॥ अहमेतां ग्रहीष्यामि, कथञ्चिदपि नो महीम् । प्रायश्चितं चरिष्यामि, गुर्वादेशव्यतिक्रमे ॥१८५॥ १ कामदेवः । २ अनासक्ताः। ३ गुर्वाज्ञाया उल्लङ्घने । 282828282828282828282828282 पूर्वभवचरिते प्रथमो विमलवाहनभवः। ॥१३॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy