SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ ११ ॥ REDEREREREREREREDERERERERY: प्रव्रज्या त्वादृशैरात्ता, फलत्यातीर्थकृच्छ्रियः । गौ: पालकविशेषेण, कामं दुग्धे विशिष्यते ॥ १४१ ॥ स्थास्यामो वयमत्रैव, त्वदीहितचिकीर्षया । विहरामो वयं भव्योपकारायैव केवलम् ॥ १४२ ॥ उदीरिते सूरिणैवं, नृपसूरः प्रणम्य तम् । उत्तस्थौ निश्चिते कार्ये, नालसन्ति मनस्विनः ॥ १४३ ॥ पार्थिवोऽरिन्दमाचार्यपादलग्नस्य चेतसः । हठादपि ययौ वेश्म, दुर्भगां गृहिणीमिव ॥ १४४ ॥ सिंहासने निषद्याऽथ, समाहूय च मन्त्रिणः । स्वराज्यभवनस्तम्भानित्यभाषिष्ट भूपतिः ॥ १४५ ॥ भो भो ! गृहेऽत्र राजानो, वयमाम्नायतो यथा । मन्त्रिणोऽपि तथा यूयं, स्वाम्यर्थैकमहाव्रताः ॥ १४६ ॥ युष्मन्मन्त्रबलेनैषाऽसाधि विद्येव मेदिनी । निमित्तमात्रं तत्राऽभूद्, दोर्बलोपक्रमस्तु नः ॥ १४७ ॥ भवन्तो बिभराञ्चक्रुर्भूमिभारं पुराऽपि मे । घनवात- घनाम्भोधि-तनुवाता इवाऽभितः ॥ १४८ ॥ अहं तु विविधक्रीडारसमग्नो दिवानिशम् । अतिष्ठं विषयासक्त्या, सुपर्वेव प्रमद्वरः ॥ १४९ ॥ मयाऽद्य तु प्रमादोऽयमनन्तभवदुःखदः । गुरुप्रसादेनाऽज्ञायि, निशि दीपेन गर्त्तवत् ॥ १५० ॥ अज्ञानाद् वञ्चितोऽस्माभिश्चिरमात्माऽऽत्मनैव हि । चक्षुष्मानपि किं कुर्यादन्धकारे प्रसुत्वरे ? ॥ १५१ ॥ अहो! वयमियत्कालमदान्तैरेभिरिन्द्रियैः । उत्पथेनैव नीताः स्मः, शूकलैरिव वाजिभिः ॥ १५२ ॥ मया विषयसेवेयं, परिणत्यामनर्थदा । कृता बिभीतकतरुच्छायासेवेव दुर्धिया ॥ १५३ ॥ मया दिग्जययात्रायामन्यवीर्यासहिष्णुना । गजा गन्धगजेनेव, हताः क्ष्मापा निरागसः ॥ १५४ ॥ मम सन्ध्यादिषाड्गुण्यं प्रयुञ्जानस्य राजसु । कियत्यवितथा वाणी, छाया तालतरोरिव ॥ १५५ ॥ १ राजा । २ कुलपरम्परातः । ३ देवः । ४ प्रमत्तः । ५ अवशीकृतैः । ६ उद्धतैः । 'REDEREREDERERERERERERERERE: द्वितीयं पर्व प्रथमः सर्गः अजित सगर चरितम् । पूर्वभवचरिते प्रथमो विमल वाहनभवः । ॥ ११ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy