SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते द्वितीयं पर्व प्रथमः सर्गः अजितसगरचरितम्। ॥९॥ 9282828282828282828282828286 इति चाऽचिन्तयमहं, भ्रान्तोऽन्यत्र किमागमम? । इदं किंवा परावृत्तमिन्द्रजालमथेशम्? ॥११२॥ यत् क्त पत्रलता साऽर्ककरप्रसरवारणी? । क वाऽसावातपस्यैकातपत्रत्वमपत्रता ॥ ११३॥ क्व सा कुञ्जेषु विश्रान्तरमणीरमणीयता? । निद्रायमाणाजगरदारुणत्वमिदं व च? ॥११४ ॥ कलापिकलकण्ठादिमधुरालापिता व सा? । विलोलकाकोलकुलरोलव्याकुलता व च? ॥ ११५ ॥ प्रलम्बलम्बमानाशिम्बीबहलता व सा? । क्व चैषा शुष्कशाखाग्रदोलायितभुजङ्गता ॥११६ ॥ क्व च सा कुसुमामोदसुरभीकृतदिक्कता? । चिल्ली-कपोत-ध्वाङ्गादिविष्टादुर्गन्धता व च? ॥ ११७ ॥ प्रसूनरसनिस्यन्दस्तीमितावनिता व सा? । क्व ज्वलद्भ्राष्ट्रसिकतातुल्यसन्तापपांसुता? ॥ ११८ ॥ फलप्राग्भारभारावनम्रपादपता व सा? । मूलोपदेहिकाग्रस्तपतितद्रुमता व च? ॥ ११९ ॥ अनेकवल्लीवलयलटभा वृतयः क्व ताः? । व चैताः सर्पनिर्मुक्तास्तोकनिर्मोकदारुणाः? ॥१२० ॥ तले तरूणां प्रचुरः, प्रसूनप्रकरः क्व सः? । उद्भूतस्थलशृङ्गाटकण्टका उत्कटाः क्व च? ॥१२१ ॥ मन्ये यथाऽयमारामो, जज्ञे सम्प्रत्यतादृशः । तथा संसारिणः सर्वे, संसारस्थितिरीदृशी ॥१२२ ॥ सौन्दर्येण स्वकीयेन, य एव मदनायते । ग्रस्तो रोगेण घोरेण, कालति स एव हि ॥१२३ ॥ य एव छेकताभाजा, वाचा वाचस्पतीयते । कालान्मुहुःस्खलज्जिह्वः, सोऽपि मूकायतेतराम् ॥ १२४ ॥ चारुचङ्क्रमणशक्त्या, यो जात्यतुरगायते । वातादिभग्नगमनः, पङ्गयते स एव हि ॥१२५ ॥ १ पत्रराहित्यम् । २ मयूरकोकिलादि । ३ काकपक्षिविशेषः । ४ कठोरध्वनिः । ५ काकः । ६ आर्द्रभूमिता । ७ कीटविशेषः । ८ मनोहराः । ९ सर्पकञ्चकः । १० कण्टकवृक्षविशेषः । ११ अस्थिपञ्जरशेषवपुरिव भवति । १२ चातुर्ययुक्तया । १३ वातरोगनष्टपादः। 1282828282828282828282828286 पूर्वभवचरिते प्रथमो विमलवाहनभवः । ॥९॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy