SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुष ॥२॥ RERERER X X X REDERERERE तत्राऽनुगोकुलं गावः, प्लावयन्ति महीतलम् । क्षीरनद्य इवाऽङ्गिन्यः, प्रक्षरत्क्षीरनिर्झराः ॥ १२ ॥ तत्राऽऽसीनैः पथि पथि, पान्थद्वन्द्वैः फलद्रुमाः । विराजन्ते युगलिभिः, कुरुकल्पद्रुमा इव ॥ १३ ॥ तस्मिन्नवन्यास्तिर्लकसनाभिः सम्पदां निधिः । यथार्थनामा नगरी, सुसीमेत्यस्ति विश्रुता ॥ १४॥ असाधारणया ऋद्ध्या, पुरीरत्नं चकास्ति तत् । आविर्भूतं भुवो मध्यात्, किञ्चित् पुरमिवाऽऽसुरम् ॥ १५॥ तत्रैकाकिन्योऽपि नार्यः, सञ्चरन्त्यो गृहान्तरे । सत्सखीका इवाऽऽभान्ति, सङ्क्रान्ता रत्नभित्तिषु ॥ १६॥ परिखाम्भोधिपरिधिश्चित्ररत्नशिलामयः । जगत्यां जगतीवोच्चैः, प्राकारस्तत्र शोभते ॥ १७ ॥ सञ्चरद्भिर्गजैस्तत्र, प्रक्षरन्मदवारिभिः । प्रशान्तपांसवो रथ्या, नित्यं वर्षाजलैरिव ॥ १८ ॥ नीरङ्गीषु कुलस्त्रीणां, कुमुदिन्युदरेष्विव । लभन्ते यत्र सूर्योसा, नाऽवकाशं मनागपि ॥ १९ ॥ राजन्ते तत्र चैत्येषु, चलद्ध्वजपटाञ्चलाः । मा गाचैत्योपरीत्यर्क, निषेधन्त इवाऽसकृत् ॥ २० ॥ श्यामीकृतनभांस्यम्भ:प्लुतभूमीनि भूरिशः । उद्यानानि महीलग्नमेघसंध्यञ्चि तत्र च ॥ २१ ॥ स्वर्णरत्नमयास्तत्र, क्रीडाशैलाः सहस्रशः । आरामरम्यकटका, मेरोरिव कुमारकाः ॥ २२ ॥ सा च धर्मार्थकामानां युगपत् सुहृदामिव । क्रीडार्थमेकसङ्केतनिकेतनभिवोच्चकैः ॥ २३ ॥ भोगावत्यमरावत्योरधऊर्ध्वस्थयोः पुरोः । सौंदर्येवाऽन्तरे जाता, सा संधीची महर्द्धिभिः ॥ २४ ॥ नगर्यामभवत् तस्यां, राजा विमलवाहनः । विमलात्माऽतिविमलैर्गुणोम्रैश्चन्द्रमा इव ॥ २५ ॥ १ तिलकसदृशः । २ असुरसम्बन्धि । ३ लज्जावस्त्रेषु । ४ सूर्यकिरणाः । ५ सदृशानि । ६ समो मध्यप्रदेश: । ७ भगिनीव । ८ तुल्या । DEREREREREDEREREREDERERKRY द्वितीयं पर्व प्रथमः सर्गः अजित सगर चरितम् । पूर्वभवचरिते प्रथमो विमलवाहनभवः । ॥ २ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy