SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ (अष्टमः सर्गः । श्रीशीतलनाथचरितम् । त्रिषष्टिशलाकापुरुषचरिते ||१११॥ तृतीयं पर्व अष्टमः सर्गः श्रीशितल जिन चरितम् । | पूर्वभवः । श्रीशीतलजिनेन्द्रस्य पादाः शीतरुचेरिव । बोधयन्तः कुवलयं सन्तु वः शिवतातयः ॥ १ ॥ इदं जगत्त्रयश्रोत्रशीतलीकारकारणम् । शीतलस्य भगवतश्चरितं कीर्तयिष्यते ॥२॥ पुष्करवरद्वीपार्धे प्राग्विदेहविभूषणे । विजये वत्ससंज्ञेऽस्ति सुसीमा नाम पूर्वरा ॥३॥ तस्यां पद्मोत्तराख्योऽभून्नृपः सर्वनृपोत्तरः । अनुत्तरविमानिभ्य इवैकः कश्चिदागतः ।। ४ ।। अलयशासने सर्वप्राणिनां करुणापरे । सोदराविव तत्रास्तां वीरशान्ताभिधौ रसौ ।। ५ ।। उपायैर्वर्धयंस्तैस्तैः सोऽनपायैरनेकशः । नित्यं धर्मे जजागार भाण्डागार इवेश्वरः ॥६॥ अद्य श्वो वा भृशममुं त्यजामीति स चिन्तयन् । संसारवासे विदेशस्थायीवास्थादनास्थया ।।७।। अन्यदा राज्यमुत्सृज्य प्राज्यमप्यश्मखण्डवत् । स्रस्ताघसूरिपादान्ते स प्रव्रज्यामुपाददे ॥८॥ व्रतानि निरतीचाराण्याचरन्नार्जयत् सुधीः । स तीर्थकृन्नाम कर्म स्थानकैरागमोदितैः ।।९ ॥ विविधाभिग्रहस्तीत्रैस्तपोभिर्विविधैरपि । जन्मातिवाह्य सकलं सोऽभवत्प्राणतेश्वरः ।। १० ।। इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे चात्रैव भारते । श्रीभद्रं भद्रिलपुरं नामास्ति प्रवरं पुरम् ।। ११ ॥ १ पृथ्वीमंडलम् पक्षे कुमुदम् । २ मोक्षजनकाः । ३ अविघ्नैः । ४ द्रव्यकोशे । ५ पाषाणवत् । SARASWASHRSHASHRSHASHARE ॥ १११ ।।
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy