SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥९०॥ कालेन क्षपयित्वाऽऽयुर्व्रतद्रोः प्रथमं फलम् । विमानं वैजयन्ताख्यं स जगाम महातपाः ।। १२ ।। इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे च भरताभिधे । पुरी चन्द्राननेत्यस्ति क्षितेराननसन्निभा ॥ १३ ॥ तस्यामनेकरत्नाढ्या विभात्यापणवीथिका । उद्रेचिताम्भोविभवं भाण्डमम्भोनिधेरिव ॥ १४ ॥ नानाकाराण्यगाराणि नानावर्णानि तत्र च । अदभ्राणीव सन्ध्याभ्राण्यवतीर्णानि भूतले ।। १५ । तदुद्यानेषु दृश्यन्ते चारणाः प्रतिमास्थिताः । आर्शिरःपादनिष्कम्पाः पुंरुपा इव पर्वताः ।। १६ ।। तस्यां च वासागारेषु रानेषु प्रतिबिम्बितैः । स्वैरेव केयमन्येति कुप्यन्ति प्रेयसि स्त्रियः ।। १७ ।। तस्यामासीन्महासेनः सेनाच्छन्नमहीतलः । महीपतिः पतिरपामिवाधृष्यशिरोमणिः ।। १८ ॥ तद्विक्रमस्य समभूद्भक्तो भृत्य इवानिशम् । प्रतापस्तत्क्रियां कुर्वन्नुर्वीविजयलक्षणम् ।। १९ ।। अलङच्यशासने तस्मिन् शासत्यवनिमण्डलम् । अभूदाजन्मविरतः परस्वहरणे जनः ॥ २० ॥ अलब्धमध्योऽब्धिरिव शशीवातिमनोरमः । कल्पद्रुरिव दानेन्द्र इवाधीशश्च सोऽभवत् ॥ २१ ॥ कपाटपृथुले तस्योरःस्थलेऽनन्यमानसा । हंसीव गङ्गापुलिने रमा रेमे निरन्तरम् ॥ २२ ॥ तस्यासील्लक्ष्मणा नाम पत्नी सम्पूर्णलक्षणा । मुखलक्ष्म्यातिहारिण्या विजेत्री शशलक्ष्मणः ।। २३ ।। लावण्यपुरमसमं सर्वाङ्गीणं दधत्यपि । पीयूषमेव सावर्षदृशापि च गिरापि च ॥ २४ ॥ सा स्थलाम्भोरुहाणीव विकचानि पदे पदे । पादाभ्यां रोपयामास विचरन्त्यतिमन्थरम् ।। २५ । १ व्रतवृक्षस्य । २ उद्रेचितोऽधिकवृद्धः अम्भोविभवो यस्य । ३ गृहाणि । ४ अनल्पानि । ५ गगनचारिमुनयः । ६ शिरसः आरभ्य पादपर्यन्तं कंपरहिताः । ७ रत्नमयेषु । ८ चंद्रस्य । ९ अतिमन्दम् । तृतीयं पर्व षष्ठः सर्गः श्रीचन्द्रप्रभजिनचरितम् । जन्म । ।। ९० ।।
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy