SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ तृतीयं पर्व | पञ्चमः त्रिषष्टिशलाकापुरुषचरिते ॥८८॥ पञ्चलक्षाणि कौमारे पृथिवीपालने पुनः । युक्ता विंशतिपूर्वाझ्या पूर्वलक्षाश्चतुर्दश ।। १२३ ।। न्यूनं विंशतिपूर्वाग्या पूर्वलक्षं पुनव्रते । इत्यायुः श्रीसुपार्श्वस्य पूर्वलक्षाणि विंशतिः ।। १२४ ।। श्री पद्मप्रभनिर्वाणात् सुपार्श्वस्वामिनिर्वृतिः । गतेष्वर्णवकोटीनां सहस्रेषु नवस्वभूत् ।। १२५ ॥ अच्युतप्रभृतयोऽथ सुरेन्द्राः स्वामिनो मुनिजनस्य च तस्य । अग्निसंस्करणपूर्वमकुर्वन् मोक्षपर्वमहिमानमखर्वम् ॥ १२६ ।। सर्गः | श्रीसुपार्श्व| जिनचरितम् । *SHASHASRASHAR निर्वाणमहिमा । इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीय पर्वणि सुपार्श्वस्वामिचरितवर्णनो नाम पञ्चमः सर्गः । ।। ८८ ॥ १ सागरोपमकोटीनाम् ।
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy