SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ तृतीयं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥५७॥ तृतीयः सर्गः श्रीसुमति जिन चरितम् । सुमति ततश्च मङ्गलादेवी निर्णीयैवमभाषत । कालक्षेपासहत्वेन नूनमस्या अयं सुतः ।। १७२ ॥ विदधात्युभयाधीने परपुत्र-धने यतः । तेनेहकालहरणं विमाता सहते खलु ।। १७३ ।। आत्मपुत्रमुभयसात् क्रियमाणं तितिक्षितुम् । अक्षमा कालहरणं सहते जननी कथम् ।। १७४ ॥ भद्रे! न कालहरणं सहसे यन्मनागपि । तज्ज्ञातं तव पुत्रोऽयं गृहाण स्वगृहं व्रज ।। १७५ ।। एतस्यास्तनयो नायं पालितो लालितोऽपि हि । कोकिलायाः खल्वपत्यं काक्या पुष्टोऽपि कोकिलः ॥ १७६ ॥ गर्भप्रभावाद् देव्यैवं विहिते तत्र निर्णये । विसिष्मिये स्मेरनेत्रा परिषत्सा चतुर्विधा ।। १७७ ॥ तदा ते जग्मतुर्वेश्म सूनोर्मातृविमातरौ । हृष्ट-म्लाने कमलिनी कुमुदिन्याविवौषसि ।। १७८ ॥ बाधामजनयन् देव्या लघूकरणवानिव । क्रमेण ववृधे गर्भः शुक्लपक्ष इवोडुपः ॥ १७९ ।। ततो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । वैशाखविशदाष्टम्यां मघास्थे च निशाकरे ।। १८० ॥ सुवर्णवर्णं क्रौञ्चाएं मृगाङ्कमिव पूर्वदिक् । मङ्गलास्वामिनी सूनुरत्नं प्रसुषुवे सुखम् ।। १८१ ॥ त्रैलोक्ये क्षणमुद्योतो नारकाणां क्षणं सुखम् । तदानीमभवच्छ्रकादीनां चासनकम्पनम् ।। १८२ ॥ दिक्कुमार्यस्तत्र चक्रुः सूतिकर्म यथोचितम् । शक्रश्च मङ्गलातल्पात् सुमेरावनयत् प्रभुम् ।। १८३ ॥ शक्राङ्कवर्तिनं नाथमिन्द्रास्तत्राच्युतादयः । त्रिषष्टिः स्नपयामासुस्तीर्थाम्भोभिर्यथाक्रमम् ॥ १८४ ॥ ईशानाङ्के निवेश्येशं शक्रोऽप्यस्नपयज्जलैः । विकृतस्फाटिकचतुर्वृषशृङ्गविनिर्गतैः ॥१८५ ॥ विलिप्य पूजयित्वा च वस्त्रालङ्करणैः प्रभुम् । आरात्रिकं च प्रोत्तार्य शक्रो भक्त्यैवमस्तवीत् ।। १८६ ।। १ विकसितनयना । २ सभा ।३ प्रातःकाले । ४ चातुर्यवानिव । ५ शुक्लाष्टम्यां । * क्षत्रियपरिषद् गृहपति परिषद् ब्राह्मणपरिषद् ऋषिपरिषद् इत्येवं चतुर्विधा परिषत् सभा । राज प्रश्नियोपाङगे पृ. ३२१ कण्डिका १८४ (गूर्जर.) + शुभम् । जिनस्य जन्म। ।। ५७ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy