SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ ३४ ॥ तत्र खेलायमानाढ्यललना गृहदीर्घिकाः । निर्यदेप्सरसो लक्ष्मीं हरन्ति क्षीरनीरधेः ।। २६ ।। तत्र चाकण्ठमग्नानां गौराङ्गीणां मुखैः क्षणम् । कनकाम्भोजमालिन्यो राजन्ते गृहदीर्घिकाः ॥ २७ ॥ उद्यानैर्विपुलैस्तत्र श्यामायन्ते बहिर्भुवः । अधित्यका भुव इव गिरेर्वारिधरैर्नवैः ॥ २८ ॥ वप्रो वैलयितस्तत्र महादीर्घिकया भृशम् । घुसद्दीर्घिकयेवाष्टापदशैलो विराजते ॥ २९ ॥ तत्रानुवेश्म दातारो दिवि कल्पद्रुमा इव । सर्वदा सुलभा एव दुर्लभाः पुनरर्थिनः ।। ३० ।। बभूव तस्यामिक्ष्वाकुकुलक्षीरोदचन्द्रमाः । नृपतिः संवरो नाम सर्वारिश्रीस्वयंवरः ।। ३१ ।। तस्याज्ञासाधिताशेषभूतलस्यैकभूभुजः । द्रविणं कृपणस्येव न कोशान्निर्ययार्वेसिः ॥ ३२ ॥ महाभुजेन तेनोग्रप्रतापप्रभविष्णुना । एकच्छत्रा मही चक्रे द्यौरिवैकनिशाकरा ।। ३३ ।। स ढं वसुधां दध्रे दिग्यात्रायायिनोऽन्यथा । अस्य सेनाभरेणैषा विशीर्येत सहस्रशः ।। ३४ ॥ दासीरिव समाकृष्य समाकृष्य दिगन्ततः । श्रियो निगडयामास स गुणैश्चपला अपि ॥ ३५ ॥ स राज्ञामाहृतैर्दण्डैःनत्सेकं जातु शिश्रिये । सरिदम्भोभिरम्भोधिः किं माद्यति मनागपि ।। ३६ ॥ प्रसन्नचेताः सततमगृध्नुः सोऽप्रमद्वरः । ईश्वरे च दरिद्रे च समो मुनिरिवाभवत् ॥ ३७ ॥ प्रजाः शशास धर्माय न पुनः सोऽर्थकाम्यया । द्विषोऽशिषत्प्रजात्राणकृते द्वेषधिया न तु ॥ ३८ ॥ एकतः सर्वकृत्यानि धर्मकृत्यमथैकतः । युगपद्धारयामास स तुलायामिवात्मनि ।। ३९ ।। १ निर्गच्छत्यः अप्सरसः यस्मात् । २ पर्वतासन्नाः । ३ देववापिकया । ४ तन्नामागिरिः । ५ कोशः निधिः खड्गपिधानं च । ६ खड्गः | ७ गर्व । ८ नदीजलैः । ९ अलुब्धः । १० प्रमादरहितः । * वर्तुलीभूतः । रसो [स] क्रीडां ह । तृतीयं पर्व द्वितीयः सर्गः अभिनन्दन जिन चरितम् । गर्भा वतरणम् । ||३४ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy