SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ तृतीयं पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते ॥१९॥ सर्गः श्रीसम्भवजिनचरितम् । निरीतयो निरातङ्काः पुरुषायुषजीविताः । सम्भवस्वामिनो राज्ये प्रभावादभवन् प्रजाः ।। २४५ ।। न कस्याप्युपरि स्वामी ध्रुवमप्यध्यरोपयत् । चापारोपणवा या अवकाशोऽपि कीशः ? || २४६ ॥ भोग्यं कर्म क्षिपन् राज्ये सपूर्वाङ्गचतुष्टयम् । चतुश्चत्वारिंशत्पूर्वलक्षी स्वाम्पत्यवाहयत् ।। २४७ ।। ज्ञानत्रयपरीतात्मा स्वयम्बुद्धो जगत्प्रभुः । तदा च चिन्तयामास संसारस्थितिमीशीम् ।। २४८ ॥ संसारे विषयास्वादसुखं सविषभोज्यवत् । आपातमात्रमधुरं परिणामे त्वनर्थदम् ॥ २४९ ।। अस्मिन्नसारे संसारे कथञ्चिद्धि शरीरिभिः । अवाप्यते मानुषत्वमूषरे स्वादुवारिवत् ।। २५० ॥ मानुषत्वमवाप्यापि मूर्विषयसेवया । मुधा निर्गम्यते पादशौचेनेव सुधारसः ॥२५१ ।। इति चिन्तयतो भर्तुरेयुर्लोकान्तिकामराः । नत्वा व्यज्ञपयंश्चैवं स्वामिस्तीर्थ प्रवर्त्तय ।। २५२ ।। गतेषु तेषु देवेषु दीक्षादानोत्सवोत्सुकः । सांवत्सरिकमारेभे दानं दातुं जगत्पतिः ।। २५३ ।। देवाश्च जृम्भकाः शक्रादिष्टवैश्रवणेरिताः । क्षीणस्वामीनि निर्नष्टसेतून्यद्रिगतानि च ।। २५४ ॥ श्मशानस्थानवर्तीनि निगूढानि गृहान्तरे । चिरभ्रष्टानि नष्टानि स्वर्णादीनि धनान्यथ ।।२५५ ।। आनीय पुर्या श्रावस्त्यां चत्वरेषु त्रिकेषु च । अन्येष्वपि प्रदेशेषु राशींश्चक्रुर्गिरीन्द्रवत् ॥२५६ ॥ यो येनार्थी स तद्द्व्यं स्वैरमर्थयतामिति । आयुक्तैर्घोषणामुच्चैः श्रावस्त्यां स्वाम्यकारयत् ।। २५७ ॥ १ निर्गता अतिवृष्टि अनावृष्टि प्रभृतय ईतयः याभ्यः ताः । २ आतंकः व्याधिः । ३ चतुरशीतिलक्षवर्ष पूर्वागं तस्य चतुष्ट्यं तेन सहितं यथा तथा । ४ चतुश्चत्वारिंशत् लक्षपूर्वान् । ५ युक्तः । ६ क्षारभूमौ । ७ संवत्सरे भवं । ८ देवविशेषाः । ९ इन्द्रकृताज्ञकुबेरेण प्रेरिताः । १० चतुष्पथेषु । ११ मार्गत्रयसंयोगेषु । १२ नियुक्तजनैः । सम्भवजिनस्य दीक्षा। |॥१९॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy