SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१४॥ तृतीयं पर्व प्रथमः सर्गः श्रीसम्भवजिनचरितम् । सत्पुरुषाभिधानश्च महापुरुष एव च । अतिकायमहाकायावपि गीतरतिस्तथा ।। १७८ ॥ तथा गीतयशोनामा सैन्निहितः समानकः । तथा धातृविधातोरावृर्षिश्च ऋषिपालकः ।। १७९ ॥ ईश्वरो महेश्वरश्च सुवत्सकविशालेकौ । हाँसहासरती श्वेतो महाश्वेतस्तथैव च ।। १८० ॥ पर्वकपवर्कपती सूर्याचन्द्रमसावपि । इन्द्रास्त्रिषष्टिरेतेऽपि सर्वर्या सपरिच्छदाः ॥ १८१ ॥ जिनजन्माभिषेकाय मेरुपर्वतमूर्धनि । त्वरमाणाः समाजग्मुः प्रतिवेश्मस्थिता इव ॥ १८२ ॥ ॥एकादशभिः कुलकम् ॥ अच्युतेन्द्राज्ञया कुम्भास्त्रिदशा आभियोगिकाः । हैमान रुप्यमयान रानान हेमरुप्यमयानपि ॥१८३ ॥ हेमरत्नमयांश्चैव रुप्यरत्नमयानपि । हैमरुप्यरत्नान् भौमान् सहस्रं साष्टकं पृथक् ।। १८४ ॥ भृङ्गारान् दर्पणांश्चापि सुप्रतिष्ठान करण्डकान् । स्थालानि पात्रीश्चङ्गेरीविचक्रुस्तावतीरपि ।। १८५ ॥ क्षीरोदादिसमुद्रेभ्योऽन्यतीर्थेभ्योऽपि वारि ते । मृत्स्ना पद्मानि चानिन्युः शतमन्युमनोमुदे ॥ १८६ ॥ हिमाद्रेरोषधी द्रशालादेस्तु वरानपि । गन्धद्रव्यमन्यदपि तत्रानिन्युर्दिवौकसः ।। १८७ ॥ गन्धद्रव्याणि सर्वाणि क्षिप्रं प्रक्षिप्य तानि ते । ततः सुरभयामासुस्तीर्थवारीणि भक्तितः ॥१८८ ॥ अच्युतः पारिजातादिकुसुमाअलिपूर्वकम् । स्वामिनं स्नपयामास तैः कुम्भैरमरार्पितैः ।। १८९ ॥ चारुवाद्यगीतनृत्यप्रवृत्तमुदितामरम् । अजनि स्वामिनः स्नात्रमच्युतेन्द्रविनिर्मितम् ।। १९० ॥ १ हेमविकारान् । २ रुप्यविकारान् । ३ उभयविकारान् । ४ मृद्विकारान् । ५ सुवर्णपात्रविशेषान् भाषायां “झारी इति विख्यातान् । ६ लघुपात्राणि । ७ पुष्पपात्राणि । ८ मृत्तिकां । ९ शतमन्युः इंद्रः । १० केशरान् । * सहाऽऽज +त्स्ना । HARASHARASHRSHASRANASRASHA चतुष्पटीन्द्रकृतो जन्मोत्सवः । ॥१४॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy