SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व त्रिषष्टिशलाकापुरुषचरिते सर्गः अजितसगर ॥ २१६॥ चरितम्। 8282828282828282828282828284 आरोग्य दिव्यशिबिकां,स्वामिदेहं पुरन्दरः । गोशीर्षचन्दनमयीमानषीदुचितां चिताम् ॥६९२ ॥ आरोग्य शिबिकामन्यमुन्यङ्गान्यपरे पुनः । गोशीर्षकाष्ठरचितां, चितां निन्युर्दिवौकसः ॥६९३ ॥ चितान्तश्चक्रिरे देवा, अग्निमग्निकुमारकाः । झगित्यज्वालयंस्ते च, देवा वायुकुमारकाः ॥६९४॥ शक्रादेशेन कर्पूर-कस्तूरी रशोऽमराः । पैष्कुम्भांश्च शतशश्चितान्तः परिचिक्षिपुः ॥६९५॥ विमुच्याऽस्थीनि दग्धेषु, स्वामिनोऽन्येषु धातुषु । व्यध्यापयंश्चितावह्नि, देवा मेघकुमारकाः ॥ ६९६ ॥ शक्रेशानौ स्वामिदंष्ट्र, दक्षिण-दक्षिणेतरे । उर्ध्वस्थे चमर-बली, त्वगृह्णीतामधःस्थिते ॥६९७ ॥ अपरानपरे त्विन्द्रा, दशनान् जगृहुः प्रभोः । विभज्य भक्तितस्त्वन्ये, कीकसानि दिवौकसः ॥ ६९८ ॥ यत् किञ्चिदन्यदपि तत्र विधेयमासीत्, सर्वं विधाय विधिवद् विबुधाधिपास्तत् । नन्दीश्वरं समधिगम्य च शाश्वतार्हदष्टाह्निकां विदधिरे महतोत्सवेन ॥६९९ ॥ जग्मुस्ततो निजनिजं सदनं सुरेन्द्रा, मध्येसुधर्ममथ माणवकाभिधेषु । स्तम्भेषु वज्रमयवृत्तसमुद्गकान्तर्विन्यस्य ताश्च दधिरे जिननाथदंष्ट्राः ॥७०० ॥ ताः पूजयन्ति सततं वरगन्धधूपैर्माल्यैश्च शाश्वतजिनप्रतिमावदिन्द्राः । अव्याहतं तदनुभाववशेन तेषां, सञ्जायते विजयमङ्गलमद्वितीयम् ॥७०१॥ सगरनृपचरित्रेणान्तरस्थेन कामं, सर इव रसपूर्णं पद्मखण्डेन हृद्यम् । चरितमजितनाथस्यैहिकामुष्मिकाणि, प्रवितरतु सुखानि श्रोतृसामाजिकानाम् ॥७०२॥ १ धृतकुम्भान् । २ त्वचादिषु । ३ निरवापयन् । ४ अस्थीनि। ५ करणीयम्। ६ वज्रनिर्मितवृत्ताकारमज्जूषायाम् । 8282828282828282828282828282 अजितप्रभुनिर्वाणमहोत्सवः। ।। २१६ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy