SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व षष्ठः सर्गः अजितसगरचरितम्। ॥१९९॥ 7888888888888888888888 सा भूयो भूपति स्माऽऽह, साक्षादेष पतिर्मम । प्रधने निधनं नीतः, पतितश्चेह दृश्यते ॥ ४४६ ॥ सन्ध्या सहोदयं याति, सहाऽस्तं च विवस्वता । जीवन्ति च म्रियन्ते च. समं पत्या पतिव्रताः ॥४४७॥ पितुरम्लानवंशस्य, स्वस्य पत्युरपीदृशः । कुले कलङ्क किमहं, जीवन्त्यारोपयाम्यतः? ॥ ४४८ ॥ धर्मपुत्रीं च मां पश्यन्, विना पतिमवस्थिताम् । न किं लज्जिष्यसे तात!, कुलस्त्रीधर्मकोविद!? ॥ ४४९ ॥ विनेन्दुमिव कौमुद्या, विनाऽब्दमिव विद्युतः । विना नाथमवस्थानं, युक्तं नाऽतः परं मम ॥ ४५० ॥ आयुक्तानादिशैधांसि, समानायय मत्कृते । समं पतिशरीरेण, वह्नौ वेक्ष्यामि वारिवत् ॥ ४५१॥ तया साग्रहमित्युक्तः,क्ष्मापतिः करुणापरः । शोकगद्गदया वाचा, पुनरेवमुवाच ताम् ॥ ४५२॥ तिष्ठ तिष्ठ कियत्कालं, न मर्तव्यं पतङ्गवत् । विमश्य हि विधातव्यमल्पीयोऽपि प्रयोजनम् ॥ ४५३ ॥ कुपिता भामिनी साऽथ, भूनाथमिदमभ्यधात् । अतः परं धारयन् मां, ज्ञातं तातो न खल्वसि ॥ ४५४ ॥ परस्त्रीसोदर इति, नाम यत् प्रथितं तव । तद् विश्वविश्वासकृते, न पुनः परमार्थतः ॥ ४५५ ॥ तत् सत्यं यदि तातोऽसि, सत्त्वं स्वदुहितुस्ततः । पश्याऽनुयान्त्या भर्तारं, कृष्णवर्मैकवर्त्मना ॥ ४५६ ॥ राजाऽपि व्याजहारैवं, वत्से! कुरु समीहितम् । नातः परं निरोद्धास्मि, पवित्रय सतीव्रतम् ॥ ४५७ ॥ ततः प्रमुदिता राजादेशादुपनते रथे । भर्तुरङ्गानि सत्कृत्याऽऽरोपयामास सा स्वयम् ॥ ४५८ ॥ अङ्गे कृताङ्गरागा सा, संवीतविशदांशुका । सपुष्पकुन्तला पत्युः, पार्श्वमध्यास्त पूर्ववत् ॥ ४५९ ॥ १ युद्धे। २ सूर्येण। ३ षष्ठयेकवचनमिदम्। ४ सेवकान्। ५ नृपः । ६ अग्निमार्गेण। ७ परिहितस्वच्छवस्त्रा। TRYNY RYNYYRYNY RYNYRYYNYN: सगरप्रतिबोधाय द्वितीयमन्त्र्युक्तमपरमिन्द्रजालिकोदाहरणम्। ॥१९९ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy