SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व त्रिषष्टिशलाकापुरुषचरिते चतुर्थः सर्गः ॥१५१॥ अजितसगरचरितम् । 8282828282828282828282828285 न तथा हृदयानन्दं, करोति सरसीजलम् । यथा दर्शनमेतस्याः, सुधावृष्टिसहोदरम् ॥३१५ ॥ तयाऽपि ददृशे राजा, राजीवदलचक्षुषा । ततः संवरितेनेवाऽनुरागेण तदैव हि ॥३१६ ॥ सद्योऽपिकामविधुरा,सा सखीभिः कथञ्चन । संस्थाप्याऽऽनीयताऽऽवासे, म्लाना सायमिवाऽब्जिनी ॥३१७॥ सगरोऽपि सरस्तीरे, शनैर्गच्छन् स्मरातुरः । एत्य कञ्चुकिना नत्वा, चैवमूचे कृताञ्चलिः ॥३१८ ॥ & स्वामिनिहैव भरतक्षेत्रवैताढ्यपर्वते । वल्लभं सम्पदामस्ति, पुरं गगनवल्लभम् ॥३१९ ॥ विद्याधरपतिस्तत्र, ख्यातो नाम्ना सुलोचनः । त्रिलोचनसखः पुर्यामलकायामिवाऽभवत् ॥ ३२० ॥ सहस्रनयनो नाम, तस्याऽस्ति तनयो नयी । सुकेशा दुहिता चेयं, विश्वस्त्रैणशिरोमणिः ॥३२१ ॥ नैमित्तिकेन चैकेन, जातमात्राऽपि वर्णिता । स्त्रीरत्नमेषा महिषी, भवित्री चक्रवर्तिनः ॥ ३२२ ॥ इतश्च पूर्णमेघेन, रथनुपुरभूभुजा । भूयो भूयो याचितेयमुद्वोढुमनुरागिणा ॥३२३ ॥ तां पितर्यददाने च, हर्तुकामो हठादपि । पूर्णमेघो मेघ इव, गर्जन् योद्धमुपाययौ ॥ ३२४ ॥ पूर्णमेघश्चिरतरं, योधयित्वा सुलोचनम् । चक्रे दीर्घभुजो दीर्घनिद्रामुद्रितलोचनम् ॥ ३२५ ॥ स्वधनं तद्धन इवोपादाय भगिनीमिमाम् । सहस्रनयनोऽत्राऽऽगान्महात्मन्! सपरिच्छदः ॥ ३२६ ॥ सरोवरे तया चेह, क्रीडन्त्या त्वमसीक्षितः । शिक्षिता चाऽऽशु कामेन, विकारं वेदनामयम् ॥३२७॥ घर्मार्तेव स्वेदवती, स्तब्धा पाञ्चालिकेव सा । शीतार्तेव सरोमाञ्चा, श्लेष्मलेव स्खलत्स्वरा ॥ ३२८ ॥ भीते वेपथुमती, विवर्णा रोगभागिव । उदश्रः शोकमग्नेव, योगिनीव लयस्थिता ॥३२९ ॥ १ कमलपत्रनेत्रया। २ कामादिता। ३ कुबेरः। ४ स्त्रीणां समूहः स्त्रैणम् । ५ श्लेष्मवतीव । 828282828282828282828282828 सगरस्य स्त्रीरत्नप्राप्तिः। ॥१५१॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy