SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व त्रिषष्टिशलाकापुरुषचरिते तृतीयः सर्गः अजित ॥१११ ॥ सगरचरितम् । 282828282828282828282828286 भाषार्या नाम ते शिष्टभाषानियतवर्णकम् । पञ्चानामपि चाऽऽर्याणां, व्यवहारं वदन्ति ये ॥६७८ ॥ म्लेच्छास्तु शाका यवनाः, शबरा बर्बरा अपि । काया मुरुण्डा उड्राश्च, गोड्राः पक्वणका अपि ॥६७९ ॥ अरपाकाश्च हूणाश्च, रोमकाः पारसा अपि । खसाश्च खासिका डौम्बिलिकाश्च लकुसा अपि ॥ ६८०॥ भिल्ला अन्ध्रा वुक्कसाश्च, पुलिन्दाः क्रौञ्चका अपि । भ्रमररुताः कुञ्चाश्च, चीन-चञ्चुक-मालवाः ॥६८१॥ द्रविडाश्च कुलक्षाश्च, किराताः कैकया अपि । हयमुखा गजमुखस्तुरगाऽजमुखा अपि ॥ ६८२ ॥ हयकर्णा गजकर्णा, अनार्या अपरेऽपि हि । मर्त्या येषु न जानन्ति, धर्म इत्यक्षराण्यपि ॥ ६८३ ॥ ॥पञ्चभिः कुलकम् ॥ धर्मा-ऽधर्मोज्झिता म्लेच्छा, अन्तरद्वीपजा अपि । भवन्ति चाऽन्तरद्वीपाः, षट्पञ्चाशदमी यथा ॥६८४॥ तेऽर्धे क्षुद्रहिमवतः, पूर्वा-ऽपरविभागयोः । पूर्वोत्तराप्रभृतिषु, विदिक्षु चतसृष्वपि ॥ ६८५ ॥ पूर्वोदीच्यां दिशि तत्राऽवगाढो लवणोदधिः । त्रियोजनशती तावानायामे विस्तृतावपि ॥६८६ ॥ प्रथमोऽस्त्यन्तरद्वीप, एकोरुरिति नामतः । पुरुषा द्वीपनाम्नेह, सर्वाङ्गोपाङ्गसुन्दराः ॥ ६८७ ॥ | न खल्वेकोरुका एव, द्वीपेष्वित्यपरेष्वपि । ज्ञातव्या वक्ष्यमाणेषु, द्वीपनाम्नैव पूरुषाः ॥ ६८८ ॥ || आग्नेय्यादिषु तन्मात्रावगाहा-ऽऽयाम-विस्तृताः । द्वीपा आभाषिको लाङ्गलिको वैषाणिकः क्रमात् ॥६८९॥ ततः परं योजनानामवगाह्य चतुःशतीम् । तावदायामसहितास्तावद्विष्कम्भशोभिनः ॥६९० ॥ || ऐशान्यादिविदिक्ष्वन्तीपाश्च हयकर्णकः । गजकर्णश्च गोकर्णः, शष्कुलीकर्णकः क्रमात् ॥ ६९१ ॥ 282828282828282828282828288 अन्तरद्वीपाः ॥१११ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy