SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरि 119911 सरसामापगानां च, प्रापुरापः प्रसन्नताम् । शरदा तत्त्वबोधेन, मनांसीव मनीषिणाम् ।। २०८ ॥ सूर्यांशुभिः शुष्कपङ्काः पन्थानः सुगमा भृशम् । आसन् ग्रन्था इवाऽऽचार्योपदेशाच्छिन्नसंशयाः ॥ २०९ ॥ कूलिन्यः कूलयोर्मध्ये, वहन्तीह शनैः शनैः । नेमिसीमन्तयोरन्तः शकटश्रेणयो यथा ।। २१० ॥ पक्वश्यामाक- नीवार - वालुङ्क - कुवलादिभिः । अध्वन्योनामिहाऽध्वान, आतिथ्यमिव कुर्वते ।। २११ ।। पवनान्दोल्यमानेक्षुवणध्वानैरसौ शरत् । यानाभियोगसमयं शंसतीवाऽऽभियोगिनाम् ।। २१२ ।। पान्थानां तप्यमानानां रुचिभिश्चण्डरोचिषः । आतपत्रीभवन्त्येते, क्षणं शारदवारिदाः ।। २१३ ।। एते सार्थककुद्मन्तः, ककुदैर्भिन्दते स्थलीः । सुखयात्राकृते भक्तुं वैषम्यमवनेरिव ।। २१४ ॥ गर्जन्तः प्लावयन्तः क्ष्मां, पुरा ददृशिरे हि ये । नेशुर्मार्गवहस्तेऽत्र, प्रावृषेण्या घना इव ।। २१५ ।। वल्लीभिः फलनम्राभिः, स्वच्छैस्तोयैः पदे पदे । पन्थानोऽयत्नपाथेयाः, पान्थानामिह जज्ञिरे ।। २१६ ।। राजहंसा इवोत्साहबहलीकृतचेतसः । गन्तुं देशान्तराण्यत्र, त्वरन्ते व्यवसायिनः ।। २१७ ।। तच्छ्रुत्वा सार्थवाहोऽपि प्रयाणसमयोऽमुना । विज्ञप्त इति विज्ञाय, यात्राभेरीमवादयत् ।। २१८ ।। सार्थोऽपि रोदसीकुक्षिम्भरेर्भेरीरवात् ततः । चचाल गोवृन्दमिव, गोपगोशृङ्गनादतः ।। २१९ ॥ भव्याब्जबोधप्रवणैः, साधुभिः परिवारितः । मरीचिभिः सूँर इव, सूरिरप्यचलत् ततः ।। २२० ।। अग्रतः पार्श्वतः पश्चादारक्षपुरुषैः स्वयम् । रक्षामासूत्र्य सार्थस्य, प्रतस्थे सार्थपो धनः ।। २२१ ।। १ श्यामाकस्तृणधान्यविशेषः, नीवारो धान्यविशेषः, वालुङ्कः चिर्भटकम्, कुवलं बदरीफलम्, "काकडी बोर" इति लोकभाषायाम् । २ पान्थानाम् । ३ मार्गाः । ४ यात्रोत्सुकानाम् । ५ मार्गप्रवाहाः । ६ व्यापारिणः । ७ सूर्यः । ८ रक्षकनरैः । प्रथमं पर्व प्रथमः सर्गः श्रीऋषभ स्वामि चरितम् । पूर्वभव चरि प्रथमो धनसार्थवाह भवः । ।। १७ ।।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy