SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. ३१० ३१३ ३१३ ॥४१॥ ३१५ ३१५ क्र. सुभाषितम् । १८१ इन्दोर्मूदुभिरप्युर्दन्तिदन्ताः स्फुटन्ति हि । १८२ कामरुपा हि नाकिनः । १८३ भक्तौ स्नेहे च सतां, कर्तव्यं तुल्यमेव हि । १८४ पूजितैः पूजितो यस्मात्, केन केन न पूज्यते ? १८५ हस्तिभिर्हस्तिभारो हि, वोढुं शक्येत नाऽपरैः । १८६ दिने दिने कल्पतरुर्ददानो न हि हीयते । १८७ शशिनं पश्यतां दृष्टिर्मन्दाऽपि हि पटूयते । १८८ सर्वसाधारणं तपः ।। १८९ वेद्यते वेदना नैव, हर्षेणेव शुचाऽपि यत् । १९० न तापो मानसो जातु, सुधावृष्ट्याऽपि शाम्यति । १९१ समा हि समदुःखाना, चेष्टा भवति देहिनाम् । १९२ यत्र तत्र प्रसक्तानां प्रभूणां को हि बाधकः । भक्ता हि प्रतिपत्तिदाः स्वामिवत् स्वामिपुत्रेऽपि । १९४ न जातु वन्द्यते प्राप्तकेवलोऽपि ह्यदीक्षितः । سه سه سه له سه له سه له سه له سه ३१६ ३१६ ur v०० RRRRRRRRRRRRRBHASHARAK ३३० ३३२ ३४७ ३४८ ३४९ ॥४१॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy