SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. २०० २०० २०१ ॥३८॥ २०१ २१२ २१३ १३३ क्र. सुभाषितम् । १२७ सिंह प्रयाति यत्राऽपि, तस्यौकः स्वं तदेव हि। १२८ सर्वास्तपोमूला हि सिद्धयः । १२९ महान्तः शक्तिमन्तोऽपि, प्रथम साम कुर्वते । १३० मनागपसरत्येव, प्रजिहीर्षुर्गजोऽपि हि । १३१ उत्तमानां हि प्रणामावधयः क्रुधः । १३२ कार्यसिद्धेस्तपो मङ्गलमादिमम् । युद्धाळ यज्जयश्रियः । १३४ सेवावृत्तिन लज्जायै, स्वामिवत् स्वामिनन्दने । १३५ गृहागते स्वामिनि हि, किमदेयं महात्मनाम् । १३६ उपचारः समर्थानां, सद्यो भवति सिद्धये । १३७ राज्यं तपसाऽऽप्तमपि, तपसैव हि नन्दति । १३८ रत्नं पञ्चदशं ह्याज्ञा, चक्रिणः कार्यसिद्धिषु । १३९ क्षाराब्धितोऽपि रत्नानि, गृह्णन्ति निपुणाः खलु । १४० न ददाति दरिद्रः किं, श्रीमतामप्युपायनम् ? १४१ विनीतानामलच्या हि, मर्यादा स्वामिदर्शिता । १४२ अतृप्ता एव कृर्वन्ति, सेवां मानविघातिनीम् । १४३ किमार्त्तः कुरुते न हि ? १४४ भ्रमद्घरट्टे पतितास्तिष्ठन्ति चणाः किमु ? १४५ उपादेया शास्त्रलोकव्यवहारानुगा हि गीः । २१६ २१६ २१८ २१८ २२८ २३० २३३ २३५ २३८ २३८ २३९ २४१ २४२ ॥३८॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy