SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. ॥३१॥ प्रथमपर्वान्तर्गतानि सुभाषितानि । सुभाषितम् । महात्मनां कीर्तनं हि श्रेयोनिःश्रेयासास्पदम् । जडानामुदये हन्त विवेको कीदृशो भवेत् । न हि सीदन्ति कुर्वन्तो देशकालोचितां क्रियाम् । अतिदुःखाऽतिसौख्ये हि तस्याः (निद्रायाः) प्रथमकारणम् । सर्वसहा महान्तो हि सदा सर्वसहोपमा । धीमन्तो ह्याशुकारिणः । भवन्ति हि महात्मानो गुर्वाज्ञाभङ्गभीरवः । नीयन्ते यत्र तत्रैते यान्ति सारणिवन्नृपाः । नीचाः स्वार्थकतत्पराः कुसंसर्गात् कुलीनानां भवेदभ्युदयः कुतः । कदली नन्दति कियद् ? बदरीतरुसन्निधौ । निर्धर्मेण नरेण किं ? यदाहार इवोद्गारैर्गिरा भावोऽनुमीयते । स्वार्थभ्रंशो हि मूर्खता । कारणस्यानुरूपं हि कार्य जगति दृश्यते । ० ॥३१॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy