SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् । ।।२६६ ॥ कालायसमयान् कोशानाशु हस्तिपकाः शितान् । यमस्येवाऽऽहतान् दन्तान्, दन्तिदन्तेषु विन्यधुः ।।३५१ ॥ वेसराः शकटाश्चाऽस्त्रपूर्णास्तूर्ण प्रयान्त्वनु । अन्यथा लघुहेस्तानामस्त्रं पूरिष्यते कथम् ? ॥ ३५२ ॥ वर्मपूर्णाश्च यान्तूष्ट्रा, वर्माण्यग्रे धृतानि यत् । त्रुटिष्यन्ति हि वीराणामत्रुटद्रणकर्मणाम् ।। ३५३ ॥ रथान्तराणि गच्छन्तु, सज्जानि रथिनाननु । भज्यन्ते हि रथाः शस्त्राशनिपातानगा इव ।। ३५४ ।। श्रान्तेषु प्रथमाश्वेषु, युद्विघ्नो मा स्म भूदिति । सादिनां पृष्ठतो यान्तु, शतशोऽश्वान्तराण्यपि ।। ३५५ ।। एकैकं बद्धमुकुट, भूयांसोऽप्यनुयान्त्विभाः । न निर्वहति यत् तेषामिभेनैकेन सङ्गरः ।।३५६ ॥ गच्छन्तु महिषाश्चाऽनुसैनिकं वारिवाहिनः । रणायासनिदाघर्तृतप्तानां जङ्गमपाः ॥३५७ ॥ कोश इवौषधीशस्य, सारं हिमगिरेरिव । उत्पाट्यन्तां च गोणीभी, रोहणौषधयो नवाः ।। ३५८ ॥ रणे राजनियुक्तानामित्याज्ञापनजन्मभिः । कोलाहलैरतायिष्ट, रणतूर्यमहारवः ।। ३५९ ।। ॥अभिः कुलकम् ।। विश्वं शब्दमयमिव, तुमुलैर्विष्वगुत्थितैः । अयोमयमिव चाऽऽसीत्, सर्वतः प्रेवदायुधैः ।।३६०॥ स्मारयन्तश्चरित्राणि, पूर्वेषां दृष्टपूर्विवत् । शंसन्तो रणनिर्वाहफलं व्यासवदुच्चकैः ॥३६१ ॥ उद्दीपनाय वीराणां, कीर्तयन्तो मुहुर्मुहुः । उपस्थितान् प्रतिभटान्, सादरा नारदर्षिवत् ।। ३६२ ।। प्रतिनागं प्रतिरथं, प्रत्यश्वं पर्ववन्मुदा । वैतालिका रणोत्तालास्तत्र प्रेमुरनाकुलम् ।। ३६३ ॥ ॥त्रिभिर्विशेषकम् ।। मरत बाहुबलि युद्धम् । ।।२६६ ॥ १ कृष्णलोहमयान् । २ हस्तलाघववताम् । ३ अविच्छिन्नरणकर्मणाम् । ४ रणप्रयासग्रीष्मणुतप्तानाम् । ५ जनमजलसत्राणि । ६ चन्द्रस्य । ७ व्रणसराहणा । ८ लोहमयमिव ।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy