SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ।। २४६ ।। I गत्वा च बाहुबलये, द्वाःस्थेनेति न्यवेद्यत । त्वद्भ्रातुर्ज्यायसो दूतः, सुवेगो द्वारि तिष्ठति ।। ६८ ।। वेत्रिणाऽथाऽऽज्ञया राज्ञोऽनुमतो धीमतां वरः । बुधोऽर्कमण्डलमिव, सुवेगः प्राविशत् सदः ॥ ६९ ॥ आबद्धरत्नमुकूटैस्तेजस्विभिरिलाधवैः । दिवाकरैरिव दिवो, भुवं प्राप्तैरुपासितम् ॥ ७० ॥ प्रदीप्तचूलामणिभिरधृष्यैर्जगतोऽपि हि । कुमारप्रवरैर्नागकुमारैरिव सेवितम् ॥ ७१ ॥ स्वामिविश्वाससर्वस्ववल्लीसन्तानमण्डपैः । सचिवैरुपधाशुद्धैर्धीमद्भिः परिवारितम् ।। ७२ ।। सहस्रशश्चाऽऽत्मरक्षैर्निष्कोशायुधपाणिभिः । उज्जिह्वैरिव फणिभिर्भीषणं मलयाद्रिवत् ॥ ७३ ॥ वारस्त्रीभिर्वीज्यमानं, चामरैरतिचारुभिः । शैलं हिमालयमिव, चमरीभिर्निरन्तरम् ॥ ७४ ॥। स्वर्णदण्डधरेणाऽग्रे, शुचिवेषेण वेत्रिणा । सविद्युता शरद्वारिधरेणेवोपशोभितम् ॥ ७५ ॥ रत्नसिंहासनासीनं, तेजसामिव दैवतम् । ददर्श बाहुबलिनं, स तत्रोद्भूतविस्मयः ॥ ७६ ॥ ॥ सप्तभिः कुलकम् ॥ नरनाथं ननामाऽथ, ललाटस्पृष्टभूतलः । स करीव रणद्दीर्घतरकाञ्चनशृङ्खलः ।। ७७ ।। ततो भूसंज्ञया राज्ञा, तत्कालमुपनायिते । प्रदर्शिते प्रतीहारेणाऽऽसाञ्चक्रे स आसने ।। ७८ ।। तं प्रसादसुधाधौतदृशा पश्यन् नृपोऽब्रवीत् । सुवेग ! कुशलं कच्चिदार्यस्य भरतेशितुः ? ।। ७९ ।। तातपादैर्लालितायां, पालितायां च सुन्दर ! । तस्यां पुरि विनीतायां, कच्चित् कुशलिनी प्रजा ? ॥ ८० ॥ षण्णां भरतखण्डानां, कोमादीनामिव द्विषाम् । निरन्तरायं विजयं कच्चिद् व्यधित भूपतिः ? ॥ ८१ ॥ १ भूपतिभिः । २ काम-क्रोध-लोभ- मान-मद- हर्षाणाम् । *99* प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभ स्वामिचरितम् । भरत बाहुबलियुद्धम् । ।। २४६ ।।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy