SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् । ॥ १९६ ॥ ततो जयजयेत्याशी:पूर्वकं सा नभःस्थिता । इत्यूचेऽत्राऽस्मि ते चक्रिन् !, किङ्करी करवाणि किम् ? ॥२१९ ॥ श्रीदेव्या इव सर्वस्वं, निधीनामिव सन्ततिम् । साऽष्टोत्तरं रत्नकुम्भसहस्रं भूभुजे ददौ ।। २२० ॥ सहोद्वोढुं प्रकृतयोरिव कीर्तिजयश्रियोः । योग्ये नृपतयेऽयच्छद्, रत्नभद्रासने च सा ।। २२१ ॥ नागराजशिरोरत्नान्युद्धृत्येव विनिर्मितान् । दीप्ररत्नमयान् राजे, सा ददौ बाहुरक्षकान् ॥२२२ !! मध्योत्कीर्णार्कबिम्बाभानदत्त कटकांश्च सा । मृदूनि मुष्टिग्राह्याणि, दिव्यानि वसनानि च ।। २२३ ।। तत्सर्वं प्रतिजग्राह, स सिन्धोः सिन्धुराडिव । तां स प्रसादालापेन, प्रमोद्य विससर्ज च ।। २२४ ।। अथाऽभिनवराकेन्दुसोदरे स्वर्णभाजने । चकाराऽष्टमभक्तान्तभोजनं भूभुजां विभुः ।। २२५ ।। सिन्धुदेव्या नरदेवो, विदधेऽष्टाहिकोत्सवम् । दर्यमानपथश्चक्रेणाऽग्रेग्वेव चचाल च ।। २२६ ।। दिशोदक्पूर्वया गच्छन्, क्रमेण भरतेश्वरः । भरतार्द्धद्वयाघाट, प्राप वैताठ्यपर्वतम् ।। २२७ ।। नितम्बे दक्षिणे तस्य, स्कन्धावारं न्यवीविशत् । अन्तरीयमिव क्ष्मापो, विस्तारायामशोभितम् ।। २२८ ।। चकाराऽष्टमभक्तं च, तत्र विश्वम्भरापतिः । वैताढ्याद्रिकुमारस्य, पर्यकम्पिष्ट चाऽऽसनम् ।। २२९ ॥ उत्पन्नो भरतक्षेत्रे, प्रथमश्चक्रवर्त्यसौ । इत्यज्ञासीदवधिना, वैताठ्याद्रिकुमारकः ॥२३० ॥ अथाऽभ्यगात् स भरतं, व्योमस्थश्चाऽब्रवीदिदम् । प्रभो! जय जयैषोऽस्मि, सेवकस्ते प्रशाधि माम् ॥२३१ ॥ स महााणि रत्नानि, रत्नालङ्करणानि च । देवदूष्याणि च राज्ञे, कोशायुक्त इवाऽऽर्पयत् ॥ २३२ ॥ भद्रासनानि भद्राणि, भूयास्यवनिशासिने । प्रतापसम्पदः क्रीडावेश्मानि विततार सः ॥२३३ ।। १ अभिनवपूर्णिमाचन्द्रसदृशे । २ अग्रगामिना । ३ भरतार्द्धद्वयसीमानम् । ४ पृथ्वीपतिः । भरतस्य दिग्विजयः । ॥ १९६॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy