SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ॥१०॥ ॥सूरिप्रेमाष्टकम् ॥ रचयिता : पन्यासश्रीकल्याणबोधिविजयगणी । (उपजातिः) प्रकृष्टशक्तावपि मुक्तवान् हि मुग्धीकृता दृक् चरितं निरीक्ष्य व्याख्यानदाने परसत्त्ववान् यः । गुणैकपश्या-परिकुण्ठितापि । ब्रह्मैकनिष्ठामनुपालनाय यन्नामतो सिध्यति वाञ्छितं द्राक् पायात्स पापात् परमर्षि-प्रेमः ।।१।। पायात्स पापात् परमर्षि-प्रेमः ।।५।। मिष्टान्नभोज्यानि फलानि यो हि आयुःक्षयेण च्युतयोगयागः आम्रप्रमुखाण्यपि भुक्तवान्न । समागतश्चैव गतश्च से« । मां जिह्मजिह्वाजडनागपाशात् प्राणाँश्च दत्त्वा जिनशासनाय पायात्स पापात् परमर्षि-प्रेमः ॥२॥ पायात्स पापात् परमर्षि-प्रेमः ॥६॥ आक्रोशसोढाऽनपराधकारी क्वासन्नसिद्धस्य पुनो मयाप्तिः ? स्वरक्षणे यस्य न काऽपि वाञ्छा । क्व तद्गुणाब्धे-र्लवलेशलब्धि ? अहो प्रशान्ति-नतमस्तकर्षिः तथापि याचे भवरागनागात् पायात्स पापात् परमर्षि-प्रेमः ॥३॥ पायात्स पापात् परमर्षि-प्रेमः ॥७॥ वृद्धेऽपि काये बहुरुग्निकाये यदीयसेवा इयमेव शिष्टा न यस्य काङ्क्षा प्रतिकर्मणे हि । यदाशयस्य प्रतिपालनैव । अन्तोऽरियोद्धा भवभीतिधर्ता श्रीहेमचन्द्रप्सितमेकमेव पायात्स पापात् परमर्षि-प्रेमः ॥४॥ पायात्स पापात् परमर्षि-प्रेमः ॥८॥ ॥१०॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy