SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ त्रिषटि शलाका पुरुषचरिते ॥ ८६ ॥ रक्षापोट्टलिकां वह्निभस्मना तेन ता व्यधुः । तपोर्महामहिम्नोरप्यासां भक्तिक्रमः स हि ।। ३१५ ॥ पर्वतायुर्भवेत्युच्चैरुक्त्वा कर्णान्तिके विभोः । ताः समास्फालयामासुर्मिथः पाषाणगोलकौ ।। ३१६ ।। सूतिकाभवने तस्मिन्, मरुदेवां विभुं च ताः । शय्यागतौ विधायाऽस्थुर्गायन्त्यो मङ्गलान्यथ ।। ३१७ ।। तदा शाश्वतघण्टानां, स्वर्गेषु युगपद् ध्वनिः । बभूव लग्नवेलायामातोद्यानामिवोच्चकैः ।। ३१८ ॥ वासवानामासनानि, शैलमूलाचलान्यपि । चकम्पिरे तदानीं च, हृदयानि च सम्भ्रमात् ॥ ३१९ ।। ततश्च सौधर्मपतिः, कोपाटोपारुणेक्षणः । ललाटपट्टघटितभकुटीविकटाननः ।। ३२० ॥ अधरं स्फोरयन्नन्तः, क्रोधवह्नेः शिखामिव । उच्छ्रसन्नडिग्रणैकेन, स्थिरीकर्त्तुमिवाऽऽसनम् ॥। ३२१ ॥ कस्योत्क्षिप्तं कृतान्तेन, पत्रमद्येति विब्रुवन् । आदित्सते स्म दम्भोलि, स्वशौण्डीर्यानलानिलम् ।। ३२२ ॥ ॥ त्रिभिर्विशेषकम् ॥ एवं पुरन्दरं प्रेक्ष्य, क्रुद्धकेसरिसोदरम् । मूर्त्तो मान इवाऽनीकपतिर्नत्वा व्यजिज्ञपत् ।। ३२३ ॥ किमावेशः स्वयं स्वामिन्!, पदातौ मयि सत्यपि ? । समादिश जगन्नाथ !, कं मध्नामि तव द्विषम् ? ॥ ३२४ ॥ ततो मनःसमाधानमाधाय विबुधाधिपः । प्रयुज्याऽवधिमज्ञासीज्जन्माऽऽदिमजिनप्रभोः ।। ३२५ ॥ मुदा विगलितक्रोधसंवेगस्तत्क्षणादभूत् । शान्तदावानलो वृष्ट्या, सानुमानिव वासवः ।। ३२६ ॥ घिग् मया चिन्तितमिदं मिथ्यादुष्कृतमस्तु मे । इति ब्रुवाणो गीर्वाणाग्रणीः सिंहासनं जहौ ।। ३२७ ॥ गत्वा पदानि सप्ताऽष्टान्युत्तमाङ्गे निधाय च । द्वितीयरत्नमुकुटश्रीविश्राणकमञ्जलिम् ॥ ३२८ ॥ १ वज्रम् । २ इन्द्रम् । प्रथमं पर्व द्वितीयः सर्गः श्रीऋषभस्वामि चरितम् । सौधर्मेन्द्रा गमनम् । ॥ ८६ ॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy