SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ स्याद्वादमञ्जरीके अवतरण (१) पृष्ठ ११८ हेतोरद्वैतसिद्धिश्चेद द्वैतं स्याद हेतूसाध्ययोः । हेतुना चेद् विना सिद्धिद्वैतं वाङ्मावतो न किम् ।। [आप्तमीमांसा २-२६ ] कर्मद्वैतं फलद्वैतं लोकद्वैतं विरुध्यते । विद्याऽविद्याद्वयं न स्याद्बन्धमोक्षद्वयं तथा ।। [आप्तमीमांसा २-२५ ] १२२ १२८ १२९ १२९ श्लोक १४ न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ॥ [भर्तृहरि-वाक्यपदीय १-१२४ ] एतासु पंचस्ववभासनीषु प्रत्यक्षबोधे स्फुटमङ्गलीषु ।। साधारणं रूपमवेक्षते यः शृंगं शिरस्यात्मन ईक्षते सः ॥ [अशोक-सामान्यदूषणादिक् प्रसारिता] अभिहाणं अभिहेयाउ होई भिषणं अभिण्णं च ।। खुरअग्गिमोयगुच्चारणम्मि जम्हा उ वयणसवणाणं ॥ नवि छेओ नवि दाहो ण पूरणं तेण भिन्नं तु । जम्हा य मोयगुच्चारणम्मि तत्थेव पच्चओ होई॥ न य होइ स अन्नत्थे तेण अभिन्नं तदत्थाओ। [ भद्रबाहु ] विकल्पयोनयः शब्दा विकल्पा शब्दयोनयः । कार्यकारणता तेषां नार्थ शब्दाः स्पृशन्त्यपि ॥ [ ] सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसंभवः ।। [ जे एगं जाणइ से सव्वं जाणइ । जे सव्वं जाणइ से एग जाणइ ॥ [आचारांग १-३-४-१२२] एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टाः एको भावः सर्वथा तेन दृष्टः ॥ स्वाभाविकसामर्थ्यसमयाम्यामर्थबोधनिबन्धनं शब्दः [प्रमाणनयतत्त्वालोकालंकार ४-११] अपोहः शब्दलिंगाभ्यां न वस्तु विधिनोच्यते । [दिङ्नाग] श्लोक १५ तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ [सांख्यकारिका ६२] । विनिवन्धनं १३२ १३३ १३५
SR No.009653
Book TitleSyadvada Manjari
Original Sutra AuthorN/A
AuthorJagdishchandra Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1970
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size193 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy