SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ स्याद्वादमञ्जरीके अवतरण ( १ ) अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्चेति [ अप्रच्युतानुत्पन्न स्थिरैकरूपं नित्यम् [ 1 तद्भावाव्ययं नित्यं [ तत्त्वार्थाधिगमसूत्र ५ – ३० ] * द्रव्यं पर्यायवियुतं पर्याया द्रव्यवजिताः । क्व कदा केन किरूपा दृष्टा मानेन केन वा ॥ [ सन्मतितर्क १ - १२] * त्रिविधः खल्वयं धर्मिणः परिणामो धर्मलक्षणावस्थारूपः । इत्युभयमुपपन्नमिति [ योगसूत्र ३- १३ व्यासभाष्य ] सा तु द्विविधा नित्याऽनित्या च.... त्वनित्या .... [प्रशस्तपादभाष्य-पृथिवी निरूपण ] शब्दकारणत्ववचनात् संयोगविभागो [प्रशस्तपादभाष्य आकाशनिरूपण ] 1 यो तत्रैव स यत्रैव यो यदैव तदैव सः । न देशकालयोर्व्याप्तिर्भावानामिह विद्यते ॥ भागे सिंहो नरो भागे योऽर्थो भागद्वयात्मकः । तमभागं विभागेन नरसिंहं प्रचक्षते ॥ [ श्लोक ६ 1 सर्वे गत्यर्था ज्ञानार्थाः [ हेमहंसगणि - हेमचन्द्रव्याकरण न्याय ४४ ] ईश्वरप्रेरितो गच्छेत् स्वगुं वा श्वभ्रमेव वा । अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥ अपगतमले हि मनसि. सद्धर्मबीजवपनानघ कौशलस्य यल्लोकबान्धव तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः ॥ [ सिद्धसेन द्वात्रिंशिका २ -१३] विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतः पाणिरुत विश्वतः पात् । [ महाभारत वनपर्व ] शूलमभव्यस्य • कादम्बरी पूर्वार्ध पृ. १०३ ] [ शुक्लयजुर्वेद संहिता १७-१९] किरणा गुणा न दव्वं तेसि पयासो गुणो न वा दव्वं । जं नाणं आयगुणो कहमदव्वो स अन्नत्थ ॥ गन्तूण न पिरिछिन्दइ नाणं णेयं तयम्मि देसम्मि । आयत्यं चिय नवरं अचितसत्ती उ विष्णेयं ॥ लोहोवलस्स सत्ती आयत्था चेव भिन्नदेसंपि । लोहं आगरिसंती दीसह इह कज्जपच्चक्खा || एवमिह नाणसत्ती आयत्था चेव हंदि लोगंतं । जइ परिछिदइ सम्मं को णु विरोहो भवे तत्थ ॥ [ हरिभद्र–धर्मसंग्रहणी ३७०-३७३ ] ३ पृष्ठ १८ १९ १९ १९ २१ २२ २२ २५ २७ ३० ३० ३१ ३२ ३४ ३६
SR No.009653
Book TitleSyadvada Manjari
Original Sutra AuthorN/A
AuthorJagdishchandra Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1970
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size193 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy