SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ( ६ ) क्लेशं विनैव पठनपाठनादिकार्य्यं कुर्वाणा एव यथा सर्वत्र जीवने प्रौढा श्रासंस्तथैवामरणन्निरवाहयन् । ज्वराक्रान्तदिनपर्य्यन्त व्युत्पत्तिवादटीकारचनायां लग्ना आसन् । अत एवोक्तम्— जयः कुले जयोऽभ्यासे जयः पण्डितमण्डले । जयो मृत्यौ जयो मोक्षे 'जयदेवः' सदा जयः ॥ इति 'जयनिवास' प्रयाग आश्विन कृष्णसप्तम्यां चन्द्रे १६६७ वैक्रमाब्दे विदुषामनुचरः श्रीमदुमेशमिश्रः
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy