SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥९१॥ **** लघुभ्राता कृपणत्वेन न किञ्चिदपि दानं ददाति. अथ च वृद्धभ्राता यदा दानं ददाति तदा स लघुः प्रत्युत तस्योपरि द्वेषं करोति, तदनंतरं स लघुभ्राता सर्व धनं विभज्य स्वयं पृथग्जातः अथ स वृद्धभ्राता यथा यथा दानं ददौ तथा तथा तस्य गृहे लक्ष्मीरधिकाधिक वर्द्धत, कृपणो लघुस्तु यथा यथा लक्ष्म्या यत्नेन रक्षणं करोति, तथा तथा तस्था हानिर्वभूव अथ निजवृद्धभ्रातुर्लक्ष्मीं दृद्धिं गतां विलोक्यातीचेर्ष्याकुलमानसो लघुभ्राता नृपस्याग्रे गत्वा तत्संबन्धि प्रच्छन्नं किंचिदलीकं कथयित्वा वृद्धभ्रातुः सर्वमपि धनं नृपेण लुण्टापयामास क्रमेण वृद्धभ्रात्रा लघुभ्रातुस्तत्सर्वं दुवेष्टितं विज्ञाय वैराग्यवासितमानसेन संसारासारतां भावयता चारित्रं गृहोतं. पंचसमितित्रिगुप्तियुतं क्रोधादिकषायरहितं शुद्धं चारित्रं पालयन् द्वाविंशतिपरीषहान् सहन् प्रांते कालं कृत्वा स प्रथमदेवलोके देवो जातः अथ स लघुभ्राता सर्वलोकैर्निन्द्यमानः खेदतस्तापसीं दीक्षां transज्ञानकष्टं विधाय मृत्वाऽसुरकुमारेषु देवो जातः. अत्र भवे याकर्म जीवः करोति तादृगेव तत्परभवे ह्युदयमायाति ततश्च्युत्वा त्वं धनसारश्रेष्ठी जातः, दानतिरायाच्च कृपणत्वं जातं पूर्वभवे त्वया वृद्धभ्रातुर्धनं राज्ञः पावल्लिण्टापितं तेन कर्मणा तव सर्व धनं गतं. अथ च वृद्धभ्राता सौधर्मदेवलोकाच्च्युत्वा ताम्रलिप्त्यां नगर्यो श्रेष्ठिगृहे समुत्पन्नः स तत्र महद्धिकः सर्वसुखानां च भाजनं जातः पूर्वार्जितपुण्येन स बहुकालं सुखं तवा दीक्षां गृहीत्वा तपः कुर्वन्ननुक्रमेण केवलज्ञानमुत्पाद्य पृथ्व्यां विहृत वान, स एवाहं तव पूर्वभववृद्धभ्राताऽस्मीति जानीहि ? तत् श्रुत्वा तं च स्वकीयं पूर्वभवभ्रातरं ज्ञात्वा विस्मितोऽसौ तत्पादयोः पतित्वा मिथ्यादुष्कृतं दत्तवान्. श्रीधनसार कथा ॥ ॥९२॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy